________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(तिर्यञ्च)-२], -------------------- मूलं [१०१-१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१०११०२]
प्रतिनियतो जीवो विवक्ष्यते किन्तु जीवसामान्य, ततः प्रागधारणलक्षणजीवनाभ्युपगमेऽपि न कश्चिदोषः, तथाहि-'जीवेणं भंते!' इत्यादि, जीयो गमिति पूर्ववद् भदन्त ! जीव इति-जीवन्निति प्राणान् धारयन्नित्यर्थः कालत: कियचिरं भवति ?, भगवानाह-गौतम : सर्वाद्धां, जीवसामान्यस्यानाद्यनन्तत्वान् , न चैतद् व्याख्यानं स्वमनीषिकाविजृम्भितं, यत उक्तं मूलटीकायां-'जीवे णं भंते इत्यादि, एषा ओघकायस्थितिः सामान्यजीवापेक्षिणीति सर्वाद्धया निर्वचनम्" । एवं च पृथिवीकायादिष्वप्यदोषः, एतत्सामान्यस्य स
दैव भावादिति । एवं गतीन्द्रियकायादिद्वारैर्यथा प्रज्ञापनायामष्टादशे कायस्थितिनामके पदे कायस्थितिरुक्ता तथाऽत्र सर्व निरवशेष वक्तव्यं यथा उपरि तत्पदगतं न किमपि तिष्ठति, गतीन्द्रियकायादिद्वारसाहके चेमे गाथे-"गइ दिए य काए 'जोगे वेए| कसाय लेसा य । सम्मत्तनाणदसणसंजयध्वओगाहारे ॥ १॥ भासगपरित्तपजत्तसुहुम सप्णी भवऽस्थि चरिमे य । एएसि तु पयाणं कायठिई होइ नायव्वा ॥ २॥" सूत्रपाठस्तु लेशतो दयते- नेरइया णं भंते ! परश्यत्ति कालतो केवचिरं होइ?, गोयमा! जहनेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई । तिरिक्खजोगिए णं भते! तिरिक्खजोणियत्ति कालतो केवचिरं होइ ?, गोबमा ! जहन्नेणं अंतोमुहूत्तमुकोसेणमणतं कालं अणता उस्तप्पिणीओसप्पिणीओ कालतो खेत्ततो अणंता लोगा असंखेजा पुरगलप
रियट्टा आवलियाए असंखेजहभागो" इत्यादि । सम्प्रति सामान्यपृथिवीकायादिगतकायस्थितिनिरूपणार्थमाह-'पुढविकाइए णं दाभंते ! इत्यादि, पृथिवीकायिको भदन्त !, सामान्यरूपोऽत एव जातावेकवचनं न व्यत्येकले, पृथिवीकाय इति कालत: कियच्चिरं ।
भवति ?, भगवानाह-गौतम! सर्वाद्धा, पुथिवीकायसामान्यस्य सर्वदेव भावात् । एवमप्तेजोवायुवनस्पतित्रसकायसूत्राण्यपि भावनी-IN यानि ।। सम्प्रति विवक्षिते काले जघन्यपदे उत्कृष्टपदे वा कियन्तोऽभिनवा उत्पद्यमानाः पृथिवीकायिकादयः इत्येतन्निरूपणार्थमाह
दीप अनुक्रम
RECCAR
[१३५
१३६]
~291