SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-२], -------------------- मूलं [१०१-१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१०११०२]] दीप अनुक्रम श्रीजीवा- सकरा व खरपुढवी । इगवारचोइससोलढारनावीससमसहसा ॥ १ ॥) अक्षणधिव्या एक वर्षसहसमुत्कर्षतः स्थितिः, शुद्धप- प्रतिपत्ती जीवाभिमाथिव्या द्वादश वर्षसहस्राणि, बालुकापृथिव्याश्चतुर्दश सहस्राणि, मनःशिलापृथिव्याः पोडश वर्षसहस्राणि, शर्करापृथिव्या | तिर्यगुमलयगि-16 अष्टादश वर्षसहस्राणि, खरपृथिव्या द्वाविंशतिवर्षसहस्राणि, सर्वासामपि चामीषां पृथिवीनी जघन्येन स्थितिरन्तर्मुहूर्त वक्तव्या देशः२ रीयावृत्तिः सम्प्रति स्थिति निरूपणाप्रस्तावान्नैरयिकादीनां चतुर्विशतिदण्डकक्रमेण स्थिति निरूपयितुकाम आह-नरइयाणं भंते!' इत्यादि सू०१०३ 8 नैरविकाणां भदन्त ! कियन्तं काले स्थिति: प्रज्ञता, इत्येवं प्रज्ञापनागतस्थितिपदानुसारेण चतुर्विंशविदण्डककमेण तावद्वक्तव्यं ॥१४॥ दायावत्सर्वार्थसिद्धविमानदेवानां स्थितिनिरूपणा, इह तु अन्धगौरवभयान्न लिख्यते । तदेवं भवस्थितिनिरूपणा कृता, सम्प्रति काय स्थितिनिरूपणार्थमाह-'जीवे गं भंते! इत्यादि, अथ कायस्थितिरिति कः शथ्यार्थः ?, उच्यते, कायो नाम जीवस्य विवक्षितः सामान्यरूपो विशेषरूपो वा पर्यायविक्षेपस्तस्मिन् स्थिति: कायस्थितिः, किमुक्तं भवति-यस्य वस्तुनो येन पर्यायेण-जीवत्वलक्षणेन पु|थिवीकायादिवलक्षणेन वाऽऽदिश्यते व्यवच्छेवेन यद्भवनं सा काय स्थितिः, तत्र जीव इति "जीव प्राणधारणे" जीवति-प्राणान् धारयतीति जीवः, प्राणाश द्विधा-द्रव्यप्राणा भावप्राणाच, तत्र द्रव्यप्राणा आयु:प्रभुतयः, उक्तथा-पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमधान्यदायुः । प्राणा दौते भगवद्विरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" भावप्राणा ज्ञानादयः यैर्मुक्तोऽपि जीवतीति व्यपदिश्यते, उक्तञ्च-"ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तेही"ति, इह ए विशेषानुपादानादुभयेषामपि प्रहणं णमिति वाक्यालङ्कारे भदन्त ! जीव इति-जीवनपर्यायविशिष्टः कालत:-कालमधिकृत्य कियविरं भवति?, भगवानाह-सद्धिां, M ॥१४०॥ संसार्थवस्थायां द्रव्यभावप्राणानधिकृत्य मुक्त्यवस्थायां भावप्राणानधिकृत्य सर्वत्रापि जीवनस्य विद्यमानत्वात् , अथवा जीव इति न एकः [१३५ १३६] ~290~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy