________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [१०५-१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१०५-१०६]
इत्यादि, क भदन्त ! संमूच्छिममनुष्याः संमूर्च्छन्ति ?, भगवानाह-अन्तर्मनुष्य क्षेत्रे इत्यादि सूत्रं प्राग्वद्भावनीयं यावत् अंतोमुहुत्तद्धाउया चेत्र कालं पकरेंति, उपसंहारमाह-'सेत्तं समुच्छिममणुस्सा' । सम्प्रति गर्भव्युत्क्रान्तिकमनुष्यप्रतिपादनार्थमाह
से किं तं गम्भवतियमणुस्सा?, २ तिविधा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा ।। (मु०१०७) से किं तं अंतरदीवगा?, २ अट्ठावीसतिविधा पण्णत्ता, तंजहा-एगुरूया आभासिता साणिया णांगोली हपकण्णगा० आयंसमुहा० आसमुहा० आसकण्णा
उक्कामुहा० घणदंता जाव सुद्धदंता ॥ (सू०१०८) 'से किं तमित्यादि, अथ के ते गर्भव्युत्कान्तिकमनुष्या:?, सूरिराह-गर्भव्युत्क्रान्तिकमनुष्यात्रिविधा: प्रज्ञप्तास्तद्यथा-कर्मभूमका अकर्मभूमका आन्तरद्वीपकाः, तत्र 'अत्यनानुपूळपीति न्यायप्रदर्शनार्थमान्तरद्वीपकप्रतिपादनार्थमाह-'से किं तमित्यादि, अथ के ते आन्तरद्वीपका: ?, लवणसमुद्रमध्ये अन्तरे अन्तरे द्वीपा अन्तरद्वीपा अन्तरद्वीपेषु भवा आन्तरद्वीपका:, 'राष्ट्रभ्यः' इपि बुञ् , सूरिराह-आन्तरद्वीपका अष्टाविंशतिविधा: प्रज्ञप्ताः, तानेव तयथेत्यादिना नामयाहमुपदर्शयति-एकोरुकाः १ आभाषिका: २ वैपाणिका: ३ नाङ्गोलिकाः ४ हयकर्णाः ५ गजकर्णाः ६ गोकर्णाः ७ शप्कुलीकर्णाः ८ आदर्शमुखा: ९ मेण्ड मुखाः १० अयोमुखा: ११ | गोमुखा: १२ अश्वमुखाः १३ हस्तिमुखा: १४ सिंहमुखाः १५ व्याघ्रमुखा: १६ अश्वकर्गाः १७ सिंहकर्णाः १८ अकर्णा: १५ कर्णप्रावरणा: २० उल्कामुखाः २१ मेघमुखाः २२ विद्युहन्ता: २३ विद्युजिहाः २४ घनदन्ताः २५ लष्ठदन्ताः २६ गूढदन्ताः २७
दीप अनुक्रम [१४०-१४१]
अन्तविपानाम् मनुष्याणाम् २८-भेदा: एवं अन्तविपानाम् वर्णनं
~297