SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूल+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-१], -------------------- मूलं [९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [९८] वेन खत एवं सूचतः, तथा समनुप्राहामाणाः समनुपाह्यमाणाः परेण सूत्रत एव, नधा समनुप्रेक्ष्यमाणा: समनुप्रेक्ष्यमाणा अनु-181 प्रेक्षया अर्थालोचनरूपया, तथा समनुचिन्त्यमानाः समनुचिन्त्यमानास्तथा तथा तबयुक्तिभिः, एतयोरेव द्वयोः काययो; ममवतरन्ति, है। तद्यथा-वसकाये च स्थावरकाये च, 'एवामेव' इत्यादि, 'एवमंत्र' उक्तेनैव प्रकारेण 'सपुब्बावरेग' पूर्व चापरं च पूर्वापरं सह पू परं येन स सपूर्वीपर: उत्तप्रकारस्तेन, उक्तविषयपापियालोचनयेति भावार्थः, 'आजीवगदिलुतेणति आ-सकलज गभिव्याया। जीवानां यो दृष्टान्त:-परिच्छेदः स आजीवसृष्टान्तस्तेन सफल जीवदर्शनेनेत्यर्थः, आह च मूलटीकाकार:-"आजीवदान्तेल सकबालजीवनिदर्शनेने"ति, चतुरशीतिजातिकुलकोटियोनिप्रमुग्धशननहम्राणि भवन्तोत्याख्यातं मयाऽन्यैश्च अपभादिभिरिति, अत्र चतुरशी-1 सतिसालोपादानमुपलक्षण, तेनान्यान्यपि जातिकुलकोटियोनिझमुन्वशतमहन्माणि वेदितव्यानि, तथाहि-पक्षिा द्वादश जातिकुलकोटि योनिप्रमुखशतसहस्राणि भुजगपरिसपीणां नव उरगपरिरूपी इश चतुपदानां दश जलचराणानर्द्धप्रयोदशानि चतुरिन्द्रियाणां नव त्रीन्द्रियाणामधी द्वीन्द्रियाणां सम पुष्पजातीनां पोडश, एतेषां चकत्र मीलने विनवतिजातिकुल कोटियोनिम्मुखशसहस्राणि सानि भवन्ति, ततश्चतुरशीविसयोपादानमुपलक्षणमनसेयं, न चलन व्याख्यानं समनीषिकाविजृम्भित, यन उ चूना-'आजीवगदिईहोतेणं'ति अशेपजीवनिदर्शनेन चउरासौजातिकुलकोडि वोनिनमुन्दशत तहमा स्तम्प्रमुखा अन्वेऽपि विद्यन्ते इति ।। कुलकोटिविचारणे । विशेषाधिकाराद्विमानान्यष्यधिकृत्य विशेषप्रश्नमाह अस्थि मंत! विमाणाई सोन्धीशनिमोन्धियावसाई मोत्थियपभाई सोस्थियकताई मो१ टीकादभित्रायेगा अभियाई अभियावत्ताई इत्यादि पाटनभरः, दीप अनुक्रम [१३२] L- ARCCC 20 4%-5 ~283~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy