SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-१], -------------------- मूलं [९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: II प्रत सूत्रांक [९८] दीप श्रीजीवा- येन गुण्यते जातानि सप्त शतानि, उक्त-मूलतवकनिजासपत्नपुष्फाफलमेब गंधंगः । यग्णादु सरका गंधगलया पुगेयत्रातिपत्ती जीचाभि० ॥१॥ अस्य व्याख्यानरूपं गाथाद्वयम्-"मुत्धास्वग्णाली अगुरू बाला तमालपत्तं च । जदय पिलंग, जाइफलं च जाईतिर्यग्योमलयनि- गंधगा ॥१॥ गुणणाए सत्त सया पंचाहिं यणहिं सुरभिगंधणं । रसपनाणं तह कासेहि व चरहि मिन(पसत्याहि अ न्य धिः रीयावृत्तिः जाईए गंधंगा' इति जाया जानिभदनामूनि धानानि, शेष भाषितम् ।। 'फदवामित्यादि, कति भदन्त ! पुष्पजातिकुल कोटि- उद्देशः (xiशतसहस्राणि प्रज्ञमानि', भगवानार-गीतम! योदश पुष्पजातिकुलकोटिशतसहत्राणि प्रामानि, तपादत्वारि 'जलजागा पक्षानांस०२८ जातिभेदेन, तथा चत्वारि 'स्थलजाना' कोरण्टकालीन जातिभेदेन, रामारि महामुस्मिकालीन जातादीना, चत्वारि 'महावृक्षाणां मधुकादीनामिति ॥ 'कइ णमित्यादि, कति महन्त ! बलयः? कति बल्लिशतानि प्रनमानि ?, भगबानाह-गौतम! चतको लहयख पुष्यादिमूलभेदेन, ताश्च मूलटीकाकृता वैवित्तयेन न व्याख्याता इति संप्रदायादवसेयाः, चत्वारि वल्लिशनान्येवावान्तरजातिभेदेन ।। 'का होणमित्यादि, कति भदन्त ! लताः कति लताशतानि प्रशमानि ?, भगवानाह-गौतम! अष्टौ लता या मूलभेदेन ता अपि संप्रदायाद यसातव्याः, मूलटीकाकारेणाव्याख्यानान , अष्टी लताशवानि प्रजवानि, अवान्तरजातिभेदेन ।। 'कइ णमित्यादि, कति भदन्त ! हरिइतकायाः कति हरितकायशतानि प्राप्तानि , भगवानाह-गौतम! यो हरितकायाः प्रक्षना:-जलजाः खलजा उभयजाः, एककस्मिन् । शतगवान्तरभेदानामिति, त्रीणि हरितकारशतानि । 'फलसहस्सं चेत्यादि, फलसहस्रं च 'वृन्तवन्धानां' वृन्ताकप्रभृतीनां कलस-10 हस्रं च नालबद्वानां, 'तेऽवि सव्ये' इत्यादि, तेऽपि स भेदा अपिशव्दादन्येऽपि तथाविधाः 'हरितकायमेव समवतरन्ति' हरि- १३६ हतकायेऽन्तर्भवन्ति हरितकायोऽपि बनस्पती वनस्पतिरपि स्थावरेषु खाबरा अपि जीयेषु, तत एवं समनुगम्यमाना २ तथा जात्यन्त - अनुक्रम [१३२] ~282~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy