________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-१], -------------------- मूलं [९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
GREk
प्रत
सूत्रांक
[९७]
योनी कृमिजातिकुलं कीटजातिकुलं वृश्चिकजातिकुलमिलादि, एवं चैकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवाहाणि
जातिकुलानि संभवन्तीत्युपपाते, खचरपञ्चेन्द्रियतिर्यग्योनिजानां द्वादश आतिकुलकोटिशतसहस्राणि, अत्र सणिगाथा-"जोणी-15 ४संगहलेस्सादिही नाणे व जोग उचओगे । उवधायठिईसभुग्याय वयणं जाई कुलविही ॥१॥" अस्या अक्षरगमनिका-प्रथमं योनि-18
सङ्गहद्वारं ततो लेश्याद्वारं ततो दृष्टिद्वारमित्यादि । 'भुयगाणं भंते !' इत्यादि, भुजगानां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञाः १,
इत्यादि पक्षिवन् सर्व-निरवशेष बक्तव्यं, नवरं स्थितिच्यवनकुलकोटिषु नानालं, तयथा-खितिजचन्येनान्तर्मुहर्तमुत्कर्पतः पूर्वकोटी,14 ४ च्यवनम्-उतना, तत्र नरकगतिचिन्तायामधो याबहिनीया पृथिवी उपरि यावत्सह मारः कल्पस्तावदुत्पदाते, नत्र तेषां जातिकुलको-18 टियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । एवमुर:परिसाणामपि बक्तव्यं, नवरं तत्र च्यवनद्वारेऽवश्चिन्तायां यावत्पञ्चमी पृथिवीति | वक्तव्यं, कुलकोटिचिन्तायां दश जातिकुलकोटियोनिप्रमुग्वशतसहस्राणि प्रज्ञप्रानि ॥ 'चउप्पयाण'मित्यानि, चतुष्पदानां भवन्त कतिविधो योनिसङ्कहः प्रज्ञप्तः, भगवानाह-गौतम ! द्विविधो योनिमः प्राप्तः, तद्यथा-पोतजाः संमूछिमाश्च, इड येडण्डजव्यत्ति-13 रिक्ता गर्भश्युरकान्तास्ते सर्वे जरायुजा अजरायुजा वा पोतजा इति [ पूर्वमपि विवक्षिताः परमन्न तु सर्वेऽपि गर्भव्युत्क्रान्तिकाः पोतजलया ] विवक्षितमतोऽत्र द्विविधो यथोक्तस्वरूपो योनिसह उक्तः, अन्यथा गमादीनां जरायुजलात् (मादीनामण्डजत्वान् ) तुती-16
योऽपि जरायु(अण्डज)लक्षणो योनिसङ्कहो वक्तव्यः स्यादिति, नत्र ये ते पोतजास्ते विविधाः प्राप्ताः, तद्यथा-नियः पुरुपा नपुंसकाश, *तन्त्र चे ते संमूमिछमास्ते सर्वे नपुंसकाः, शेषद्वारकलापः पूर्वबन् , नवरं स्थिविर्जपन्यनान्तर्मुहर्तमुत्कर्पतस्त्रीणि कल्पोपमानि, लयवनद्वारे-19 Hधचिन्तायां यायचतुर्थी पृथिवी ऊर्ध्वं यावत्सहमारः, जातिकुलकोटियोनिप्रमुखशतसहस्राण्यत्रापि दश ।। 'जलपराणा'मित्यादि, जल-14
दीप अनुक्रम [१३१]
JEAceTRI
WL
~279~