SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-१], -------------------- मूलं [९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [९७] 2-56 दीप अनुक्रम [१३१] श्रीजीवा-18|चराणां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञाप्तः १, भगवानाह-गौतम! त्रिविधो योनिसङ्कहः प्रज्ञप्तः, तद्यथा-अण्डजाः पोतजा: संमूछि-13/३ प्रतिपत्ती जीवाभिमाच, अण्डजात्रिविधाः प्रज्ञप्ताः, तद्यथा-खियः पुरुषा नपुंसकाच, पोतजास्विविधाः प्रज्ञताः, तद्यथा-खियः पुरुषा नपुंसकाच, तत्र येद | तिर्यन्योमलयगि- माते संमूठिमास्ते स नपुंसकाः, शेषद्वारफलापचिन्ता प्राग्वत् , नवरं स्थितिच्यवनजातिफुलकोटिपु नानालं, स्थितिजयन्येनाम्तमहत- न्यधिक रीयावृत्तिः 81 मुत्कर्षतः पूर्वकोटी, स्यवनद्वारेऽधश्चिन्तायां यावत्सप्तमी ऊर्य यावत्सहस्रारः, कुलफोटियोनिप्रमुखशतसहस्राणि अर्बत्रयोदश सार्बानि | उद्देश:१ ताद्वादशेत्यर्थः ।। 'चाउरिंदिवाण'मित्यावि, चतुरिन्द्रियाणां भदन्त ! कति जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि?, भगवानाहGI | सू० ९८ -नव जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, एवं त्रीन्द्रियाणामष्टौ जातिकुलकोटियोनिप्रमुखशतसहस्राणि, द्वीन्द्रियाणां सप्त ४/जातिकुलकोदियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । इह जातिकुलकोटयो योनिजातीयासतो भिन्नजानीयाभिधानप्रसङ्गतो गन्धाङ्गानि | भिन्नजातीयवान् प्ररूपयति करणं भंते ! गंधा पण्णत्ता? कई गंभंते! गंधसया पण्णता?, गोयमा! सत्स गंधा सत्त गंधसया पण्णता । करणं भंते ! पुप्फजाई कुलकोडीजोणिपमुहसयसहस्सा पण्णत्ता?, गोयमा! सोलसपुष्फजातीकुलकोडीजोणीपमुहसयसहस्सा पण्णत्ता, तंजहा-चत्तारि जलयराणं चत्सारि घलयराणं चत्तारि महारुक्खियाणं चत्तारि महागुम्मिताणं ॥ कति णं भंते! वल्हीओ कति वल्लिसता पण्णता?, गोयमा! चत्तारि वल्लीओ चत्तारि बल्लीमता पणत्ता ।। कति णं भंते! लताओ कति लतासता पण्णत्ता?, गोयमा! अट्ट लयाओ अट्ट लतासता पण्णता ॥ कति णं ~280~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy