________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-१], -------------------- मूलं [९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[९७]
श्रीजीवा- गिनः ?, भगवानाह-गौतम ! त्रयोऽपि ।। 'तणं भंते!' इत्यादि, ते भदन्त ! जीवाः किं साकारोपयुक्ता अनाकारोपयुका: १. भगवा- प्रतिपत्ती जीवाभिःनाह-द्वयेऽपि, साकारोपयुक्ता अनाकारोपयुक्ताओत्यर्थः । तेणं ते!' इत्यादि, ते भवन्त ! पक्षिणो जीवाः कुत उत्पपाते ? निरवि
तिर्यग्योमलयगि- केभ्य इत्यादि प्रथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा भूष्टव्यम् ।। 'तेसि णमित्यादि, तेपां भदन्त ! पक्षिणां कियन्त कालं स्थितिः प्रा न्यधिक रीयावृत्तिःमा , भगबानाइ-गीतम! जयन्येनान्तर्मुहुर्तमुत्कर्पतः पल्योपमासयभाग: ।। 'तेसि 'मित्यादि, तेषां भदन्त ! जीयानां कृतिशः
समुद्याताः प्रज्ञप्ताः भगवानाह-गौतम ! प ल मुद्घाता: प्रक्षमाः तथा-वेदनासमुद्रातः कपायस मुद्धातो मारणान्तिकल मुद्यानोनिसा ॥१३४॥
वैक्रियसमुद्घातस्तैजससमुद्रात तणं भंते !' इत्यादि, ते भदन्त ! जीवा मारणान्तिकसमुत्पातेन कि समबहता नियन्ते असमबहता विधन्ते ?, भगवानाहौसम ! समबहता अपि नियन्ते असमबहता अपि नियन्ते ॥ 'ते णं भंते !' इत्यादि. ने भवन्त ! जीबी अनन्तरमुहस्य क गलन्नि ?, एनदेव व्याय-एवं उव्यहणा' इत्यादि, यथा द्विविधप्रतिपत्ती तथा द्रव्यम् ।। 'तेसि नित्यादि नेपा भदन्त ! जीवानां 'कति' किंप्रमाणानि जातिकुल कोटीनां बोनिप्रमुखाणि-योनिप्रवाहानि शतसहन्त्राणि योनिप्र मुखशतलहवाणि जातिकुलकोटियोनिनसुखशतसहस्राणि भवन्ति ?, भगवानाह-द्वादश जातिकुलकोटीयोनिप्रमुखशतसहस्राणि प्रज्ञनानि, नत्र जातिकुलयोनीनामिद परिस्थरमुदाहरणं पूर्वाचार्यरुपादर्शि-जातिरिति किल तिर्यग्जातिस्तस्याः कुलानि-कृमिकीटपृश्चिकादीनि, इमानि च कुलानि । योनिप्रमुखाणि. तथाहि-एकस्वायेव योनौ अनेकानि फुलानि भवन्ति, तथाहि-छगणयोनी कृमिकुलं कीटकलं वृश्चिककुलमियादि । अथवा जातिकुलमित्येक पदं, जातिकुल योन्योश्च परस्परं विशेप: एकस्यामेव योनावनेकजातिकुलसम्भवान् , तद्यथा-एकन्यामेव छग-4॥१३४॥
१ ब्युत्कान्तिपदवस भाणन यान एसी यथायथ, मूले न प्रज्ञापनाचा व्यु क्रान्तिपद एव यथावर्थ सूत्रमिति वकंतीएत्ति मूत्र.
दीप
अनुक्रम [१३१]
~278~