SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [७] दीप अनुक्रम [१३१] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः) • उद्देशक: [ ( तिर्यञ्च ) -१], • मूलं [९७] प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Ja Edcam जराज्या (पोयया) य संमुच्छिमा घ (से किं नं) जराउया (पोयया ) १, २ तिविधा पण्णत्ता, तंजा - इत्थी पुरिसा णपुंसका, तत्थ णं जे ने समुच्छिमा ते सवे णपुंसया । तेसि णं भंते! जीवा कति लेस्साओ पण्णत्ताओ?, सेसं जहा पक्बीणं, णाणतं ठिनी जहनेणं अंतोमुत्तं उकोसेणं तिनि पलिओमाई, उब्वहित्ता चस्थि पुढविं गच्छति, दस जानीकुलकोडी ॥ जलयरपंदियतिरिक्खजोणियाणं पुच्छा, जहा भुयगपरिसप्पाणं णवरं उच्चद्दित्ता जाव अधेमुत्तमं पुcfi अद्धतेरस जातीलकोडीजोणीपमुह० जाव प० ॥ चउरिदियाणं भंते! कनि जाती कुलकोडीजोणी मुहसनहस्सा पण्णत्ता ? गोयमा ! नव जाईकुलको डीजोणी पमुह सय सहस्सा [जाय] समक्खाया। इंद्रियाणं पुच्छा, गोयमा ! अट्टजाईकुल जावमक्वाया। बेइंद्रियाणं भंते! कइ जाई ०१, पुच्छा, गोमा ! सत्त जाईकुलकोडीजोणीपमुह० ॥ ( सू० १७) "एएसि ण' मिलादि, 'एतेषां पक्षिण! जीवानां कति लेश्याः प्रज्ञमाः ?, भगवानाह - गौतम! पढ़ लेश्या: प्रज्ञमाः, तद्यथाकृष्णलेश्या याव शुरुलेश्या, तेपां द्रव्यतो भावतो वा सर्वा लेश्याः, परिणामसम्भवान् । 'ते णं भंते!' इत्यादि ते भदन्त ! प क्षिणो जीवाः किं सम्यग्दृष्टयो मिध्यादृष्टयः सम्यग्मिथ्यादृश्यच ?, भगवानाह गौतम त्रिविधा अपि ॥ 'ते णं भंते!" इत्यादि, ते भदन्त ! जीवाः किं ज्ञानिनोऽज्ञानिनः ? भगवानाथ गौतम! इयेऽपि ज्ञानिनोऽज्ञानिनोऽपीत्यर्थः, तत्र ये ज्ञानिनस्ते द्विज्ञानिनखितानिनो वा येऽप्यज्ञानिनस्तेऽपि ज्ञानिनरूपज्ञानिनो वा । 'ते णमित्यादि, ते भदन्त ! जीवाः किं मनोयोगिनो वाग्योगिनः काययो Fir P&Praise Cinly ~277~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy