SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-१], -------------------- मूलं [९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 42595 प्रत सूत्रांक [९६] श्रीजीवा- पण्णत्ते, जहा-अंडया पोधया समुच्छिमा, अंडया तिविधा पणत्ता, तंजहा-इत्थी पुरिसा प्रतिपत्ती जीवाभिः गपुंसगा, पोतया तिविधा पण्णता, जहा इत्थी पुरिसा मुसया, तस्थ णं जे ते संमुच्छिमा तियंगधि मलयगि-४ा ते सब्वे णपुंसका ।। (मु०१६) उद्देशः ५ रीयावृत्तिः से किं तमित्यादि, अथ के ते तिर्यग्योनिका ?, सरिराह-हिरसोनिका: विविधाः प्राप्ताः, तपथा-एकेन्द्रिया इत्यादि सूत्रसू०९७ प्रायः सुगम केवलं भूयान पुस्तके वाचनामेव इति यथाऽवधितवाचनाक्रमप्रदर्शनार्थनारसंस्कारमा क्रियते- केन्द्रिया बावत्प-| ॥१३२॥ " चेन्द्रियाः । अथ के ते एकेन्द्रिया:?, केन्द्रियाः पञ्चविधाः प्रज्ञताः, तावा-पृथिवीकायिका यावद्वानस्पतिकायिकाः । अथ के ते पृथिवीकायिका: १, पृथिवीकायिका द्विविधाः प्रज्ञमाः, नयाधा-मुश्मपृथिवीकायिकाश्च यादरपवित्रीकायिकाश्च । अथ के ते सूक्ष्मथि-14 वीकायिकाः ?, सूक्ष्मपथिवीकायिका द्विविधाः प्रज्ञापास्तद्यथा-पर्याप्तका अपर्याप्रकाश्च । अथ के ते बादरएथिवीकायिका: ?, यादरपृथिबीकायिका द्विविधाः प्रक्षप्रास्तयथा-पर्यानका अपर्याप्रकाश्च, एवं नावद्वक्तव्यं यावद्वनस्पतिकायिकाः । अथ के ते द्वीन्द्रिया:?, द्वी. न्द्रिया द्विविधाः प्राप्ता:-पर्याप्तका अपर्याप्रकाश्च, एवं त्रीन्द्रियचतुरिन्द्रिया अपि वक्तव्याः । अथ के ते पञ्चेन्द्रियतिर्यग्योनिकाः पञ्चेन्द्रियतियायोनिकानिविधाः प्रामास्तद्यथा-जलचरा: स्थलचराः खचराश्च । अथ के ते जलचराः ?, जलचरा द्विविधाः प्रज्ञप्रास्तहाद्यथा-संमूछिमा गर्भव्युत्क्रान्तिकाश्च । अथ के ते संमूछिमाः, समूच्छिमा द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्रकाश्च । अथ | 4 ॥१३२॥ १ अटजव्यतिरिकाः सर्वेऽपि जरागुआ जरायुजा वा गर्भब्युरक्षान्तिकाः पञ्चेन्द्रिया अग्रवान्ताधनीया इति न चतुर्विधा, समाधास्यति चवमो, केवल-| मत्र जरायुजलया पक्षिामप्रतिद्धन समाधिरातिः, दीप अनुक्रम [१३०] +91-% त ~274~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy