________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-१], -------------------- मूलं [९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
-
[१६]
--
के ते गर्भव्युत्क्रान्तिकाः?, गर्भव्युत्क्रान्तिका द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्रका अपर्याप्तकाश, एवं चतुष्पदा उर:परिसर्पा भुजपरिअासपीः पक्षिणच प्रत्येकं चतुष्प्रकारा वक्तव्याः ।। मम्प्रति पक्षिणा प्रकारान्तरेण भेदप्रतिपादनार्थमाह-पक्खि णं (खहयरपंचिंदि-11
यतिरि०) भंते ! इत्यादि, पक्षिणां भदन्त ! 'कतिविधः' कतिप्रकार: 'योजिसनहः' योन्या सङ्घहणं योनिसङ्कहो योन्युपलक्षितं ग्रहणमित्यर्थः (प्रज्ञम: ?), भगवानाह-गौतम! त्रिविधो योनिमहः प्रज्ञमस्तस्यथा-अण्डजा-मयूरादयः पोतजा-बागुल्यादयः संमूछिमाः खजरीटादयः, अण्डजाम्विविधाः प्रज्ञमास्तयथा-खियः पुरुषा नपुंसकाच, पोतजाखिविधाः प्रज्ञापास्त यथा-खियः पुरुपा नपुंसकान, नत्र येते संमूच्छिमास्ते सर्वे नपुंसकाः, संमूछिमानामवश्यं नपुंसकवेदोषवभावान् ।।
एतेसि णं भंते ! जीवाणं कति लेसाओ पण्णत्ताओ?, गोयमा! छल्लेसाओ पण्णसाओ, तंजहा -कण्हलेसा जाव सुक्कलेसा ॥ ते णं भंते ! जीवा किं सम्मदिट्ठी मिच्छदिट्ठी सम्मामिच्छदिवी?, गोयमा! सम्मदिट्ठीवि मिच्छविट्ठीवि सम्मामिच्छदिट्ठीवि ॥ ते भंते! जीवा किं णाणी अ. पणाणी?, गोयमा! णाणीवि अण्णाणीवि तिषिण णाणाई तिपिण अण्णाणाई भयणाए ॥ ते णं भंते ! जीवा किं मणजोगी बइजोगी कायजोगी?, गोयमा! तिविधाथि ॥ ते णं भंते ! जीवा किं सागारोव उत्ता अणागारोव उत्सा?, गोयमा! सागारोवउत्तावि अणागारोवउत्तावि ।। ते णं भंते! जीवा कओ उववजति किं नेरतिएहितो उप०तिरिक्वजोणिएहितो उव०१, पुच्छा, गोयमा! असंग्वेजवासाउयअकम्मभूमगअंतरदीवगवजेहिंतो उववजंति ॥ तेसि णं भंते! जीवाणं
*---
दीप
*
अनुक्रम [१३०]
जी०च०२३
~275~