________________
आगम
(१४)
aayarala
प्रत
सूत्रांक
[१६]
दीप
अनुक्रम
[१३०]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः)
प्रतिपत्ति: [३],
• उद्देशक: [ ( तिर्यञ्च ) -१],
- मूलं [९६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ १३१ ॥
से किं तं बारकाइय०१, २ दुबिहा पण्णत्ता, तंजहा- पज्जन्सवादरपु० अपजत्तबादरपुर, सेतं यापुढविकाइयएगिंदिय० । सेनं पुढवीकाइयएगिदिया । से किं तं apiदिय० १, २ दुबिहा पण्णत्ता, एवं जहेव पुढविकाइयाणं तहेव, वाउकायभेदो एवं जाव वणस्सतिकाइया से नं वणस्सइकाएगिंदियतिरिक्व० । से किं नं बेइंद्रियतिरिक्म्०१, २ दुविधा पण्णत्ता, तंजा-पजत्तकमेइंद्रियनि० अपजत्तइंद्रियति०, से तं बेइंद्रियतिरि० एवं जाय चउरिंडिया । से किं तं पंचेद्रियतिरिक्खजोणिया १, २ निविहा पण्णत्ता, तंजहा- जलघरपंचेंद्रियतिरिक्खजोणिया धलपरपंचेंद्रियतिरिक्खजो० खपरपंचेंद्रियतिरिक्खजोणिया । से किं तं जलयरपंचदियतिरिक्वजोणिया ?, २ दुबिहा पण्णत्ता, तंजा-संमुच्छिमजलयर पंचेंद्रियतिरिक्खजोणियाय ग भवतियजलयर पंचेंद्रियतिरिक्खजोणिया य से किं तं संमुच्छिनजल पर पंचिंदियतिरिक्खजोपिना?, २ दुबिहा पण्णत्ता, तंजहा-पजतगसंमुच्छिनः अपजत्तगसंमुच्छिम जलयरा, सेनं संमि पंचिदियतिरिक्ख० । से किं तं भवतियजलयर पंचेंद्रियतिरिक्खजोणिया ?, २ दुविधा पण्णत्ता, तंजहा- पज्ञसगगन्भवयंनिय० अपजसग भ० से तंगभ वक्कंनियजलयर से तं जलयरपंचेंद्रियनिरि० । से किं तं धलयरपंचेंद्रियनिरिवजोणिता ?, २ दुविधा पण्णत्ता, तंजा - चउपयथलयरपंचेंद्रियः परिसप्पलमरपंचदियतिरिक्ग्वजोणिता ।
For P&P Cy
~272~
३ प्रतिपत्ती तिर्यगधिः
| उद्देशः १
सू० ९६
॥ १३१ ॥