SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-३], -------------------- मूलं [९५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [९५] -- * गाथा: -* अनुबद्धं सदाऽनुगतमिति भावः ॥ अथ यशेषां वैक्रियशरीरं तत्तेषां मरणकाले कथं भवति ? इति तनिरूपणार्थमाह-तैजसकार्मणश-| रीराणि यानि 'सूक्ष्मशरीराणि' (च) सूक्ष्मनामकम्र्मोदयक्तां पर्याप्तानामपर्याप्तानां चौदारिकशरीराणि वैक्रियाहारकशरीराणि च तेषामपि प्रायो मांसचक्षुरपाहातया मूक्ष्मत्वान् तथा यानि 'अपर्याप्तानि अपर्याप्तशरीराणि तानि जीवेन मुक्तमात्राणि सन्ति सहस्रशो भेदं ब्रजन्ति विसकलितास्तत्परमाणुससाता भवन्तीवर्थः ।। एवासामेव गाथानां संपाहिका गाथामाह-एत्थ' इति पदो-IN पलक्षिता प्रथमा द्वितीया 'भिन्नमुहत्तो' इति तृतीया 'पोग्गला' इति 'जे पोग्गला अणिवा' इत्यादि चतुर्थी 'अशुभा' इति (जे) 'असुभा विउब्वणा खलु' इत्यादि, एवं शेषपदान्यपि भावनीयानि ॥ तृतीयप्रतिपत्तौ तृतीयो नरकोदेशकः समाप्तः । तदेवमुक्तो |नारकाधिकारः, सम्प्रति निर्वगधिकारो वक्तव्यः, तत्र चेदमादिसूत्रम से किं तं तिरिक्खजोणिया?, निरिक्वजोणिया पंचविधा पण्णता, तंजहा-एगिंदियतिरिक्तजोणिया येइंदियतिरिक्वजोणिया तेइंदियनिरिक्वजोणिया चउरिदियतिरिक्खजोणिया पंचिंदियतिरिकबजोणियाय । से किं तं एगिदियतिरिक्वजोणिया?, २ पंचविहा पणत्ता, तंजहापुढविकाइयएगिदियतिरिक्वजोणिया जाव वणस्सइकाइयएगिदियतिरिक्वजोणिया । से किं तं पुडविकाइयएगिदियतिरिक्वजोणिया?.२ विहा पणत्ता, तंजहा-सुहमपुढविकाइयएगिदियतिरिक्वजोणिया वादरपुढाविकाइयएगिदियतिरिक्खजोणिया य । से किं तं सुहमपुढविकाइथएगिदियतिरि०१, २ दुविहा पण्णत्ता, संजहा-पजससुहुम० अपजत्तसुहम से तं सुहमा । - - दीप अनुक्रम [११७-१२९] अत्र तृतीय-प्रतिपत्तौ नरकोद्देशक: परिसमाप्त: __ अत्र तृतीय-प्रतिपत्तौ तिर्यञ्च-उद्देशक: -१ आरब्ध: ... तिर्यञ्च-सम्बन्धी विविध-विषयाधिकार: ~271~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy