SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [९५] + गाथाः दीप अनुक्रम [११७ -१२९] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:) प्रतिपत्तिः [३], • उद्देशक: [ (नैरयिक)-३], - मूलं [९५] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः T श्रीजीवाजीवाभि० पूर्वसाङ्गतिक देवप्रयुक्तया क्रियया, तथाहि गच्छति पूर्वसङ्गतिको देवः पूर्वपरिचितस्य नैरविकस्य वेदनोपशमनार्थं यथा बलदेवः कृष्णवासुदेवस्य स च वेदनोपशमो देवकृतो मनाकालमात्र एव भवति, तत ऊर्ध्वं नियमात्क्षेत्रस्वभावजाऽन्योऽन्या वा वेदना प्रवर्त्तते मग तथा भाय्या, 'अज्झबसाणनिमित्त' मिति अध्यवसाननिमित्तं सम्यक्लोत्पादकाले तत ऊर्ध्वं कदाचित्तथाविधविशिष्टशुभाध्यक्षरीयावृत्तिः ) सायप्रत्ययं कश्चिद् नैरविको वाह्मक्षेत्रसभावजवेदनासद्भावेऽपि सातोदयमेवानुभवति, सम्यक्त्वोत्पादकाले हि जात्यन्धा चलोभ इव ॥ १३० ॥ महान् प्रमोद उपजायते, तदुत्तरकालमपि कदाचित्तीर्थकरगुणानुमोदनाद्यनुगतां विशिष्ट भावनां भावयतः ततो वाह्यक्षेत्रस्वभावज वेदनासद्भावेऽप्यन्तः सातोदयो विजृम्भमाणो न विरुध्यते, 'अहवा कम्माणुभावेण मिति अथवा 'कम्र्मानुभावेन' वाह्यतीर्थंकरज- 82 न्मदीक्षाज्ञानापवर्ग कल्याण संभूतिलक्षणत्राह्मनिमित्तमधिकृत्य तथाविधस्य च सावेदनीयस्य कर्मणोऽनुभावेन विपाकोदयेन क- 8 चित्सतं वेदयते, न चैतद्व्याख्यानमनाएँ यत उक्तं वसुदेवचरिते, इह नैरयिका: कुम्भ्यादिषु पच्यमानाः कुन्तादिभिर्भिद्यमाना वा भयोबस्तास्तथाविधप्रयत्नवशादूर्द्ध मुबन्ते, सतस्तदुत्पातपरिमाणप्रतिपादनार्थमाह-नैरयिकाणां दुःखेनाभिद्रुतानां सर्वाना व्या 5 तानां 'वेदनाशतसंप्रगाढानां ' वेदनाशतानि अपरिमिता वेदनाः संप्रगाढानि अवगाढानि येषां ते वेदनाशतसंप्रगाढा: सुखादिदर्शनातू निष्ठान्तस्य परनिपातः तेषां हेतुहेतुमद्भावधान, यतो वेदनाशतसंप्रगाढास्ततो दुःखेनाभिद्रुताः तेषां जघन्यत उत्पातो गव्यूतमात्रम् एतच संप्रदायादवसीयते, तथा च दृश्यते कचिदेवमपि पाठ: "नेरइयाणुपाओ गाउय उकोस पंचजोयणसवाई” इति, | उत्कर्षतः पश्य योजनशतानि इति । दुःखेनाभिहतानामित्युक्तं ततो दुःखमेव निरूपयति-नरके नैरविकाणामुष्णवेदनया शीतवेदनया ९ ॥ १३० ॥ वाऽहर्निशं पच्यमानानां न 'अक्षिनिमीलनमात्रमपि' अक्षिनिकोकाठमात्रमपि अस्ति सुखं, किन्तु दुःखमेव केवलं 'प्रतिबद्धम्' For P&Peale Cinly •••अत्र मूल - संपादने सूत्र - क्रमांके सू० ९६ मुद्रितं, तत् मुद्रण-दोष:, सूत्र- ९५ एव अत्र वर्तते ३ प्रतिपत्तौ नरकाधि० उद्देशः ३ सू० ९६ ~ 270~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy