________________
आगम
(१४)
प्रत
सूत्रांक
[९५]
+
गाथाः
दीप
अनुक्रम
[११७
-१२९]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:)
प्रतिपत्तिः [३],
• उद्देशक: [ (नैरयिक)-३],
- मूलं [९५] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
T
श्रीजीवाजीवाभि०
पूर्वसाङ्गतिक देवप्रयुक्तया क्रियया, तथाहि गच्छति पूर्वसङ्गतिको देवः पूर्वपरिचितस्य नैरविकस्य वेदनोपशमनार्थं यथा बलदेवः कृष्णवासुदेवस्य स च वेदनोपशमो देवकृतो मनाकालमात्र एव भवति, तत ऊर्ध्वं नियमात्क्षेत्रस्वभावजाऽन्योऽन्या वा वेदना प्रवर्त्तते मग तथा भाय्या, 'अज्झबसाणनिमित्त' मिति अध्यवसाननिमित्तं सम्यक्लोत्पादकाले तत ऊर्ध्वं कदाचित्तथाविधविशिष्टशुभाध्यक्षरीयावृत्तिः ) सायप्रत्ययं कश्चिद् नैरविको वाह्मक्षेत्रसभावजवेदनासद्भावेऽपि सातोदयमेवानुभवति, सम्यक्त्वोत्पादकाले हि जात्यन्धा चलोभ इव
॥ १३० ॥
महान् प्रमोद उपजायते, तदुत्तरकालमपि कदाचित्तीर्थकरगुणानुमोदनाद्यनुगतां विशिष्ट भावनां भावयतः ततो वाह्यक्षेत्रस्वभावज वेदनासद्भावेऽप्यन्तः सातोदयो विजृम्भमाणो न विरुध्यते, 'अहवा कम्माणुभावेण मिति अथवा 'कम्र्मानुभावेन' वाह्यतीर्थंकरज- 82 न्मदीक्षाज्ञानापवर्ग कल्याण संभूतिलक्षणत्राह्मनिमित्तमधिकृत्य तथाविधस्य च सावेदनीयस्य कर्मणोऽनुभावेन विपाकोदयेन क- 8 चित्सतं वेदयते, न चैतद्व्याख्यानमनाएँ यत उक्तं वसुदेवचरिते, इह नैरयिका: कुम्भ्यादिषु पच्यमानाः कुन्तादिभिर्भिद्यमाना वा भयोबस्तास्तथाविधप्रयत्नवशादूर्द्ध मुबन्ते, सतस्तदुत्पातपरिमाणप्रतिपादनार्थमाह-नैरयिकाणां दुःखेनाभिद्रुतानां सर्वाना व्या 5 तानां 'वेदनाशतसंप्रगाढानां ' वेदनाशतानि अपरिमिता वेदनाः संप्रगाढानि अवगाढानि येषां ते वेदनाशतसंप्रगाढा: सुखादिदर्शनातू निष्ठान्तस्य परनिपातः तेषां हेतुहेतुमद्भावधान, यतो वेदनाशतसंप्रगाढास्ततो दुःखेनाभिद्रुताः तेषां जघन्यत उत्पातो गव्यूतमात्रम् एतच संप्रदायादवसीयते, तथा च दृश्यते कचिदेवमपि पाठ: "नेरइयाणुपाओ गाउय उकोस पंचजोयणसवाई” इति, | उत्कर्षतः पश्य योजनशतानि इति । दुःखेनाभिहतानामित्युक्तं ततो दुःखमेव निरूपयति-नरके नैरविकाणामुष्णवेदनया शीतवेदनया ९ ॥ १३० ॥ वाऽहर्निशं पच्यमानानां न 'अक्षिनिमीलनमात्रमपि' अक्षिनिकोकाठमात्रमपि अस्ति सुखं, किन्तु दुःखमेव केवलं 'प्रतिबद्धम्'
For P&Peale Cinly
•••अत्र मूल - संपादने सूत्र - क्रमांके सू० ९६ मुद्रितं, तत् मुद्रण-दोष:, सूत्र- ९५ एव अत्र वर्तते
३ प्रतिपत्तौ
नरकाधि० उद्देशः ३ सू० ९६
~ 270~