SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(नैरयिक)-२], -------------------- मूलं [९२-९४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [९२-९४] यावेत्यर्थः, ततः स्थितिर्वक्तव्या तदनन्तरमुद्वर्त्तना ततः स्पर्शः पृथिव्यादिस्पर्शो वक्तव्यः, ततः सर्वजीवानामुपपातः, तद्यथा-इमीसे जाणं भंते ! रयणप्पभाए पुढबीए सीसाए निरयावाससयसहस्सेसु पगमेगसि निरयावासंसि सम्वे पाणा सव्वे भूया" इत्यादि ।। तृतीयप्रति. पत्तौ समाप्तो द्वितीयो नरकोद्देशकः ।। सम्प्रति तृतीय आरभ्यते, नत्र चेमादिसूत्रम् इमीसे कभंते ! रयणप्पभाए पुढवीए नेरतिया केरिसयं पोग्गलपरिणाम पञ्चणुभवमाणा विहरंति?, गोयमा! अणिटुंजाव अमणाम, एवं जाव अहेसत्तमाए [एवं नेयम् ।। एस्थ किर अतिवयंती नरवसभा केसवा जलचरा य । मंडलिया रायाणो जे य महारंभकोटुंबी ॥१॥ भिन्नमुहुत्तो नरगसु होति तिरियमणुएसु चत्तारि । देवेसु अद्धमासो उकोस विउवणा भणिया ॥ २॥ जे पोग्गला अणिवा नियमा सो तेमि होइ आहारो । संठाणं तु जहणं नियमा हुंडं तु नायब्वं ॥३॥ असुभा विउवणा ग्वलु नेरइयाणं तु होइ सम्वेसिं । वेउब्वियं सरीरं असंघयण हुंडसंठाणं ॥ ४ ।। अस्साओ उववपणो अस्साओ चेव चयइ निरयभवं । सधपुढवीसु जीवो सब्वेसु ठिइविसेसेसुं॥५॥ उबवापण व सायं नेरइओ देवकम्मुणा वावि । अज्झवसानिमित्नं अहवा कम्माणुभावेणं ॥३॥नेरझ्याणुप्पाओ उकोसं पंचजोयणसयाई। दुकावणभियाणं वेयणसयसंपगादाणं ॥ ७ ॥ अच्छिनिमीलियमेत्तं नथि सुहं दुक्खमेव पडिबई । नरण नेरइयाण अहोनिसं पञ्चमाणाणं ॥ ८॥ मेयाकम्ममरीरा सुहुमसरीरा य जे अपज्जत्ता । जीवेण मुकमेना गाथा: KARMA दीप अनुक्रम [१०८-११६] *-* अत्र तृतीय प्रतिपत्तौ "नैरयिक स्य द्वितिय-उद्देशक: परिसमाप्त: अथ तृतीय प्रतिपत्तौ "नैरयिक स्य तृतीय-उद्देशक: आरभ्यते ~267~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy