________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-३], -------------------- मूलं [९५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सुत्रांक
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
[९५]]
गाथा:
वचंति सहस्ससो भेयं ॥९॥ अतिसीतं अतिउण्हं अतितपहा अतिखुहा अतिभयं वा । निरए ३ प्रतिपत्ती नेरइयाणं दुक्खमयाई अविस्मामं ॥ १०॥ एत्थ य भिन्नमुहुत्तो पोग्गल असुहा य होइ अस्सा
नरकाधिक ओ। उबवाओ उपाओ अच्छि सरीरा उ योद्धव्वा ॥११॥ नारयउद्देसओ तइओ ॥ से तं नेर
| उद्देशः३ तिया ।। (म०९५)
सू०९६ यणप्पभे'त्यादि, रमप्रभापूधियानरयिका भवन्त ! कीदृशं 'पुद्गलपरिणाम' आहारादिपुलविषाकं 'प्रत्यनुभवन्तः' प्रत्येकी 2 विदयमाना विहरन्ति ?, भगवानाह-गौतम अनिष्टमित्यादि प्राग्वन् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी, एवं वेदनालेण्यानामगोत्रारतिभयशोकक्षुत्पिपासाव्याधिउच्छासानुतापक्रोधमानमायालोभाहारभवमैथुनपरिमहसज्ञासूत्राणि बक्तव्यानि, अत्र सङ्घहणिगाथे--पोग्गलपरिणामे वेपणा य लेसा य नाम गोए य । अरई भए य सोगे खुहा पिषामा य वाही य ।। १ ।। उस्सासे अणुतावे कोहे माणे य मायलोभे य । चत्तारिय सणानो नेरइयाणं तु परिणामे ॥ २॥" सम्प्रति सप्तमनरकधिव्यों ये गच्छन्ति तान प्रतिपादयति-इह परिमहसम्हापरिणामबक्तव्यतायां चरमसूत्रं सममनरकपृथ्वीविषयं तदनन्तरं चेयं गाथा तत: 'पत्थे' त्यनन्तरमुक्ताइयःसप्तमी पृथिवी परामृश्यते, 'अत्र' अधःसप्तमनरफप्रथिव्यां 'किल' इत्याप्तबादसूचने आप्रवचनमेतदिति भावः, 'अतिब्रजन्ति' अतिशयेन-बाहुल्येन गच्छन्ति नरवृषभाः 'केशवा' वासुदेवाः 'जलचराश्च' तन्दुलमत्स्यप्रभृतयः 'माण्डलिकाः' वसु
॥१२९॥ प्रभृत्य इव 'राजानः' चक्रवर्तिनः मुभूमादय इब ये च महारम्भाः कुटुम्बिन:-कालसौकरिकादय इव ।। सम्पति नरकेषु प्रस्तावा
दीप अनुक्रम [११७-१२९]
...अत्र मूल-संपादने सूत्र-क्रमांके सू० ९६ मुद्रितं, तत् मुद्रण-दोष:,सूत्र-९५ एव अत्र वर्तते
~268~