________________
आगम
(१४)
प्रत
सूत्रांक
[९२-९४]
गाथा:
दीप
अनुक्रम
[१०८
-११६]
प्रतिपत्तिः [3].
- मूलं [९२ ९४] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभिः
[भाग-१६] “जीवाजीवाभिगम" उपांगसूत्र- ३ / १ (मूलं + वृत्तिः)
उद्देशक: [(नैरविक)-२],
मलयगि
रीयावृत्तिः
॥ १२८ ॥
1
महा क्रियतराः, 'निमित्तकारणहेतुषु सर्वांसा विभक्तीनां प्रायो दर्शन मिति न्यायाद्धेतावत्र प्रथमा, ततोऽयमर्थः यतो महाक्रियत एव ततो महाकर्मतरा एव, महाक्रियतरत्वमपि कुतः ? इत्याह- 'महाश्रवतरा एवं महान्त श्रवा:-पापोपादानहेतव आरम्भा दयो येषामासीरन ते महाश्रवाः, अतिशयेन महाभवा महाभवत्तराः, 'चेचे 'ति पूर्ववत् सदेवं यतो महाकर्म्मतरा एव ततो महावेदनतरा एव नरकेषु क्षेत्रस्वभावजाया अपि वेदनाया अतिदुःसहत्वान्, भगवानाह देता गौतम! 'ते णं जीवा महाकम्मतरा चेवेत्यादि प्राग्वत् एवं प्रतिपृथिवि तावद्वाःसप्तमी || सम्प्रत्युद्देशकार्यसङ्ग्रहणिगाथा: प्राह- आसाममात्रगमनिका - प्रथमं 'पुढ वीओ' इति पृथिव्योऽभिधेयास्तथा कइ णं भंते! पुढबीओ पण्णत्ताओ?" इत्यादि । तदनन्तरम् 'ओगाहिता नरगा' इति, यस्यां पृथिव्यां यदवगाह्य यादृशाश्च नरकास्तदभिधेयं, यथा-"इमीसे णं भंते! रयणप्पभाए पुढबीए असीउत्तरजोयणसयसहस्स बाहलाए उबर केवइयं ओगाहिता" इत्यादि । ततो नरकाणां संस्थानं ततो वाहुल्यं तदनन्तरं विष्कम्भपरिक्षेपौ ततो वर्णसतो गन्धस्तदन्तरं स्पर्शस्ततस्तेषां नरकाणां महत्तायामुपमा देवेन भवति कर्त्तव्या, ततो जीवाः पुङ्गलाश्च तेषु नरकेषु व्युत्क्रामन्तीति, तथा शाश्वताशाश्वता नरका इति वक्तव्यं तत उपपातो वक्तव्यः, तद्यथा - "इसीसे णं भंते! रयणभार पुढवीण कतो उबवजंति ?” इत्यादि तत एकसमयेनोत्पद्यमानानां परिमाणं ततोऽपहारस्तत उचलं तदनन्तरं संहननं ततः संस्थानं ततो वर्णस्तदनन्तरं गन्धस्ततः स्पर्शस्तत उद्वासवक्तव्यता तदनन्तरमाहारस्ततो लेश्या ततो दृष्टिस्तदनन्तरं ज्ञानं ततो योगस्ततोऽप्युपयोगस्तदनन्तरं समुद्घातस्ततः क्षुत्पिपासे ततो विकुर्वणा, तयथा रयणप्पभापुढविनेरइया णं भंते! किं एगतं पनू विवित्त पुहुतं पहू वित्तिए" इत्यादि, ततो वेदना ततो भयं तदनन्तरं पञ्चानां पुरुषाणामधः सप्तम्यामुपपातस्तत औपम्यं वेदनाया द्विविधायाः, उष्णवेदनाया: शीतवेदना
For P&Praise Cly
•••अत्र मूल-संपादने सूत्र - क्रमांके सू० ९५ मुद्रितं, तत् मुद्रण-दोष:, सूत्र- ९४ एव अत्र वर्तते
~266~
३ प्रतिपत्तौ नरकाधि०
रदेश
सू० ९५
।। १२८ ।।