SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(नैरयिक)-२], -------------------- मूलं [९२-९४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [९२-९४] गाथा: अर्कतं अप्पियं अमणुन्नं अमणाम' अस्पार्थः प्राग्वत्, एवं प्रतिपृथिवि तावद्वक्तव्यं यावत्तमस्तमायाम् , एवमप्लेजोवायुवनस्पतिस्पर्शसूत्राण्यपि भावनीयानि, नवरं तेज:स्पर्श:--उष्णरूपत्तापरिणतनरककुयादिस्पर्शः परोदीरितवैक्रियरूपो वा वेदितव्यो न त सा-1 क्षा वादरा निकायस्पर्शः, तत्रासम्भवात् ।। 'इमीसे णमित्यादि, अस्यां भदन्त' रमप्रभायां पुथिव्यां त्रिंशति नरकावासशतसहस्रेषु एकैकस्मिन् नरकाबासे 'सर्वे प्राणा' द्वीन्द्रिया 'सर्वे भूताः' वनस्पतिकायिका: 'सर्वे सत्त्वाः पृथिव्यादयः 'सर्वे जीवाः पञ्चेन्द्रियाः, उक्त-प्राणा द्वित्रिचतुः प्रोक्का, भूताश्च तरवः स्मृताः । जीवाः पचेन्द्रिया ज्ञेयाः, शेषाः सत्वा उदीरिताः ॥ १॥" पृथिवीकायिकतया अप्कायिकतया वायुकायिकतया वनस्पतिकायिकतया नैरयिकतया उत्पन्नाः उत्पन्नपूर्वा:?, भगवानाह-'हते त्यादि, हन्तेति प्रत्यवधारणे गौतम ! 'असकृत्' अनेकवारम् , अथवा 'अनन्तकृत्वः' अनन्तान वारान् , संसारस्थानादित्वात् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावदध सप्तमी, नवरं यन्त्र यावन्तो नरकास्तत्र ताबन्त उपयुज्य वक्तव्याः । कचिदिदमपि सूर्ण रश्यते-इमीसे गं[8 भंते ! रवणपभाए पुढवीए निरयपरिसामतेमु गंजे बायरपुढविकाइया जाव वणस्सइकाइया ने भंते ! जीवा ! महाकम्मतरा चैव महाकिरियतरा चेव महासवतरा चेव महावेयणतरा चेव, हंता गोयमा ! जाव महावेवणतरा चेब, एवं जाव अहेसत्तमा ॥" अस्यां भदन्त ' रमप्रभायां पृथिव्यां नरकपरिसमन्तेपु-नरकावासपर्यन्तवर्तिषु प्रदेशेषु वादरपृथिवीकाविका: 'जाव वणष्फइकाइय'त्ति वादराकायिका बादरवायुकायिका बादरवनस्पतिकायिकास्ते भदन्त ! जीवा: 'महाकम्मतरा चेव महा-प्रभूतमसातवेदनीयं कर्म येषां ते महाकर्माणः, अतिशयेन महाकाणो महाकर्मतराः, 'चेवें सवधारणे, महाकर्मतरा एवं कुतः ? इत्याह--'महाकिरियतरा चेव' महती क्रिया-प्राणातिपातादिकाऽऽसीत् प्राग जन्मनि तद्भवेषु तदध्यवसायानिवृत्त्या वेषां ते महाक्रिया:. अतिशयेन महाक्रिया दीप अनुक्रम [१०८-११६] ~265~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy