________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [९०-९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [९०-९१]
दीप अनुक्रम [१०६
राणामुपरि प्रतिप्रस्तदं क्रमेणैकं सागरोपमं द्वौ च सागरोपगस्य त्रिभागाविति वर्द्धयितव्यं, ततो यथोक्तं परिमाणं भवति । सप्तभ्यो तु पृथिव्यामेक एवं प्रस्तट इति तत्र पूर्वोक्तगेव परिमाणं द्रष्टव्यम् । सम्प्रति नैरयिकाणामुद्वर्तनामाह-रयणप्पभापुढवि'इत्यादि। रत्नप्रभाथिवीनैरपिका भदन्त ! अनन्तरमुत्व क गच्छन्ति ?, एतदेव व्याचष्टे-कोत्पद्यन्ते इत्यादि, यथा प्रज्ञापनायां [ यथा ]] व्युत्क्रान्तिपदे तथा वक्तव्यं यावत्तमस्तमायां, तबातिप्रभूतमिति तत एवावधार्यम् , एष च सङ्ग्रेपार्थः रत्नप्रभापृथिवीनरयिका यावत्तमःप्रभापृथिवीनरयिका अनन्तरमुद्त्ता नैरयिकदेवैकेन्द्रियविकलेन्द्रियसंमूठिमपञ्चेन्द्रियासहदेयवीयुष्कवर्जेषु शेषेपु तिर्यानुष्येपूत्पद्यन्ते, सप्तमपृथिवीनैरयिकास्तु गर्भजतिपन्द्रियेवेव न शेपेषु । सम्पति नरकेषु पृथिव्यादिस्पर्शस्वरूपमाह
इमीसे णं भंते ! ग्यण पुनेरतिया केरिसयं पुढविफार्म पचणुश्मवमाणा विहरंति?, गोयमा! अणिटुं जाय अमणाम, पूर्व जाव अहेसत्तमाए, इमीमे मंते ! रपण पु० नेरहया केरिसयं आउफासं पचणुग्भयमाणा विहरति?, गोयमा! अगिटुंजाव अमणाम, एवं जाव अहेसत्तमाए, एवं जाव वणफलिफासं अधेसत्तमाए पुढवीए । इमाणं भंते! स्वणप्पभापुढची दोचं पुर्वि पणिहाय सष्यमहतिया पाहल्लेणं सब्बवखुद्रिया नयनसु,ईना! गोयमा! इमा णं रयणप्पमानवी दोच पुढधि पणिहाय जाव सब्बक्खुद्रिया सबसु, दोवा णं भंते ! पुढवी नचं पुढविं पणिहाय सध्यमहतिया बाहल्लेणं पुच्छा, हंता गोधमा दोचा णं पुढवी जाव सम्बक्खुड़िया सकवतेसु, एवं एएणं अभिलावेणं जाव छडिता युद्धवी अहेलनमं पुर्वि पणिहाय मग्यक्खुडिया
-
-१०७]
---
-
जी०च०२२
2-%
%
~263