SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [९०-९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [९०-९१] श्रीजीवा- जीवाभि. मलयगिरीयावृत्तिः DI ॥१२६॥ दीप अनुक्रम [१०६ माणि द्वौ सागरोपमस्य सप्तभागी, चतुर्थे जघन्याऽष्टौ सागरोपमाणि द्वौ सागरोपमस्य सप्तभागी उत्कृष्टाऽष्टी सागरोपमाणि पञ्च प्रतिपत्ती सागरोपमस्य सप्तभागाः, पञ्चमे जघन्याऽष्टौ सागरोपमाणि पच सागरोपमस्य सप्तभागा: उत्कृष्टा नव सागरोपमाणि एकः सागरो- उद्देशः२ पमस्य सप्तभागः, पाठे जघन्या नव सागरोपमाणि एकः सागरोपमस्म समभागः उत्कृष्ठा नब सागरोपमाणि चत्वारः सागरोपमस्यनारकाणां सप्तभागाः सप्तमे जपन्या नव सागरोपमाणि चत्वारः सागरोपमस्य सत्रभागा: उत्कृष्टा परिपूर्णानि दश सागरोपमाणि, अत्रापीयं दा स्थितिः भावना-सागरोपमसप्तकस्योपरि जयखयः सागरोपमस्य सप्तभागाः प्रतिप्रस्तदं क्रमेण वर्द्धयितव्यास्ततो भवति यथोक्तं परिमाणमिति ।। धूमप्रभायाः प्रथमे प्रस्तटे जघन्या स्थितिर्दश सागरोपमाणि उत्कृष्टा एकादश सागरोपमाणि द्वौ सागरोपमरुप पचभागी. द्वितीये | जघन्या एकादश सागरोपमाणि द्वौ सागरोपमस्य पञ्चभागी उत्कृष्टा द्वादश सागरोपमाणि चत्वारः सागरोपमस्य पञ्चभागाः, तृतीये जघन्या द्वादश सागरोपमाणि चलार: सागरोपमस्य पञ्चभागाः उत्कृष्टा चतुर्दश सागरोपमाणि एकः सागरोपमस्य पभाभागः, चतुर्वे जघन्या चतुर्दश सागरोपमाणि एकः सागरोपमस्य पञ्चभागः उत्कृष्टा पञ्चदश सागरोपमाणि त्रय: सागरोपमस्य पञ्चभागाः, पञ्चमे जपन्या पथवश सागरोपमाणि त्रयः सागरोपमस्य पञ्चभागाः उत्कृष्टा परिपूर्णानि सनदश सागरोपमाणि, एष चात्र भावार्थ:-सागरोपमदशकस्योपरि प्रतिप्रससट क्रमेणैकं सागरोपमं द्वौ च सागरोपमस्स पञ्चभागाविति बर्द्धयितव्यं ततो यथोक्तं परिमाणं भवति । तमःप्रभायां प्रथमे प्रस्तटे जघन्या स्थिति: सप्तदश सागरोपमाणि उत्कृष्टाऽष्टादश सागरोपमाणि द्वौ च सागरोपमस्य त्रिभागी, द्वितीये | जघन्याऽष्टादश सागरोपमाणि द्वौ च सागरोपमस्य त्रिभागी उत्कृष्टा विंशतिः सागरोपमाणि एक: सागरोपमस्य त्रिभागः, तृतीये ज- H ॥१२६॥ घन्या विंशतिः सागरोपमाणि एक: सागरोपमस्य त्रिभाग: उत्कृष्टा द्वाविंशतिः सागरोपमाणि, अत्राप्येष तात्पर्यार्थ:-सप्तदश साग AGROCERCOM -१०७] CE ~262~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy