SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति: [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [९०-९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [९०-९१] दीप अनुक्रम [१०६ ४ारोपमे सप्त सागरोपमस्यैकाददाभागाः, दशमे जपन्या द्वे सागरोपमे सप्त सागरोपमस्यैकादशभागाः उस्कृष्टा द्वे सागरोपमे नव साग रोपमस्यैकादशभागाः, एकादशे जघन्या द्वे सागरोपमे नव सागरोपमस्यैकादशभागा: उत्कृष्टानि परिपूर्णानि श्रीणि सागरोपमाणि । वालुकाप्रभायां प्रथमे प्रस्तटे जघन्या स्थिति स्त्रीणि सागरोपमाणि उत्कृष्टा त्रीणि सागरोपमाणि चत्वारः सागरोपमस्य नवभागाः, द्वितीये | जघन्या त्रीणि सागरोपमाणि चत्वारः सागरोपमस्य नवभागाः उत्कृष्टा त्रीणि सागरोपमाणि अष्टौ सागरोपमा नवभागाः, तृतीये जघन्या त्रीणि सागरोपमाणि अष्टौ सागरोपमा नवभागाः उत्कृष्टा चत्वारः सागरोपमाणि त्रयः सागरोपमस्य नवभागाः, चतुर्थे | | जघन्या चत्वारि सागरोपमाणि त्रयः सागरोपमस्य नवभागा: उत्कृष्ट चत्वारि सागरोपमाणि सप्त सागरोपमस्य नवभागाः, पचमे | जघन्या चत्वारि सागरोपमाणि सप्त सागरोपमस्य नवभागाः उत्कृष्ठा पञ्च सागरोपमाणि द्वौ सागरोपमस्य नवभागो, पणे जघन्येन | पचा सागरोपमाणि द्वौ सागरोपमस्य नवभागो उत्कृष्ठा पञ्च सागरोपमाणि पद सागरोपमस्य नवभागाः, सप्रमे जधन्या पच साग-1 रोपमाणि षट् सागरोपमस्य नवभागा: उत्कृष्टा पट् सागरोपमाणि एक: सागरोपमस्य नवभागः, अष्टमे जघन्या पट् सागरोपमाणि एक: सागरोपमस्य नवभागः उत्कृष्टा पट सागरोपमाणि पच सागरोपमस्य नवभागाः, नामे जघन्या पट् सागरोपमाणि पश्च साग-1 रोपमस्य नवभागा: उत्कृष्टा परिपूर्णानि सप्त सागरोपमाधि, एपोऽत्र तात्पर्यार्थ:-सागरोपमत्रयस्योपरि प्रतिप्रस्तट क्रमेण चत्वारः सागरोपमस नवभागा बर्द्धयितव्यास्ततो यथोक्तपरिमाणं भवति । पङ्कषभायां प्रथमे प्रस्तटे जयन्या स्थितिः सा सागरोपमाणि उत्कृष्टा | सप्त सागरोपमाणि त्रयः सागरोपमस्य सप्तभागाः, द्वितीये जघन्या सप्न सागरोपमाणि त्रयः सागरोपमा सरभागा: उत्कृष्टा सत्र सागरोपमाणि षट् सागरोपमस्य समभागाः, तृतीये जघन्या सप्त सागरोपमाणि पद सागरोपमस्य समभागा: कुष्ठाऽष्ठौ सागरोप -१०७] Tak ~261
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy