________________
आगम
(१४)
प्रत
सूचांक
[९०-९१]
दीप
अनुक्रम
[१०६
-tob]
[भाग-१६] “जीवाजीवाभिगम" उपांगसूत्र- ३ / १ ( मूलं + वृत्तिः)
प्रतिपत्तिः [3]
---- उद्देशकः [(नैरयिक)-२), -----
मूलं [२००९१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवा
जीवाभि०
मलयगियावृत्तिः
॥ १२५ ॥
-
९००००००,
द्वितीये प्रस्तदे एव शतगुणिता जघन्या उत्कृष्टा च वेदितव्या तद्यथा-जयस्था दशवर्ष १०००००० उत्कृष्टा नवतिवर्षलक्षाः तृतीये प्रस्तटे जघन्यतो नवतिवर्षला उत्कृष्टा पूर्वकोटी, चतुर्थे जघन्या पूर्वकोटी उत्कृष्ट सागरोपमस्य दशमो भागः, पञ्चमे जघन्या सागरोपमस्यैको दशभाग उत्कृष्टा द्वौ दशभागों, पठे जघन्या सागरोपमस्त्र द्वौ दशभागायुत्कृष्टा त्रयः सप्तमे ज धन्याश्रयः सागरोपमस्य दशभागा उत्कृष्ट्राश्चत्वारः, अष्टमे जघन्या चत्वारः सागरोपमस्य दशभागा उत्कृष्ट पथ्य, नवमे जयन्या पञ्च सागरोपमस्य दशभागा उत्कृष्टा पद्, दशमे जपन्या पट् सागरोपमस्य दृशभागा उत्कृष्टा सप्त, एकादशे जघन्या सप्त उत्क प्राऽष्टौ द्वादशे जपन्याऽष्टौ उत्कृष्ट नव, त्रयोदशे जघन्या नव सागरोपमस्य दशभागा उत्कृष्टा दस परिपूर्णमेकं सागरोपममिति भावः । शर्कराप्रभायां प्रथमे प्रस्तटे जघन्या एकं सागरोपमं उत्कृष्ट एक सागरोपमं द्वौ च सागरोपमस्यैकादशभागी, द्वितीये प्रस्तटे जघन्या एकं सागरोपमं द्वौ सागरोपमस्यैकादशभागौ उत्कृष्टा एवं सागरोपमं चत्वारः सागरोपमस्यैकादशभागाः तृतीये जघन्या एकं सागरोपमं चत्वारः सागरोपमस्यैकादशभागा उत्कृष्टा एकं सागरोपमं पट् सागरोपमस्यैकादशभागाः, चतुर्थे जघन्या एकं सागरोपमं पट् सागरोपमस्यैकादशभागा उत्कृष्टा एक सागरोपमम् अट्टी सागरोपमस्यैकादशभागाः पञ्चमे जघन्या एकं सागरोपमं अझै सागरोपमस्यैकादशभागाः उत्कृष्ट एक सागरोपमं दश सागरोपमस्यैकादश भागाः पष्ठे जघन्या एकं सागरोपमं | दश सागरोपमस्यैकादशभागा उत्कृष्टा हे सागरोपमे एकः खागरोपमस्यैकादशभागः, सहमे जघन्या द्वे सागरोपमे एक: सागरोपम स्नैकादशभाग उत्कृष्टा द्वे सागरोपमे जयः सागरोपमस्यैकादशभागाः, अमे जघन्या द्वे सागरोपमें त्रयः सागरोपमस्यैकादश भागाः उत्कृष्टा द्वे सागरोपमे पञ्च सागरोपमन्यैकादशभागाः, नवमे जपन्या द्वे सागरोपमे पञ्च सागरोपमस्यैकादशभागाः उत्कृष्टा द्वे साग
For P&P Cy
~ 260~
प्रतिपत्ती
उद्देशः २ नारकाणां स्थितिः
सू० ९१
| ।। १२५ ।।