________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८९]
दीप
व्यापगमात् जातोत्साह इत्यर्थः, स एवंभूतः सन यथास्वसुखं ( संकसन ) संक्रामन् सातसौख्यबहुलो विहरेन् । एवमुक्ते गौतम | 51 आह-भवेयारूवे सिया?' इत्यादि प्रान्वन् । सम्प्रति नैरयिकाणां स्थितिप्रतिपादनार्थमाह
इमीसे णं भंते ! रयणप्प० पु० रतियाणं केवतियं कालं ठिती पपणत्ता?, गोयमा ! जहणेणवि उकोसणवि ठिती भाणितब्वा जाव अधेसत्तमाए ॥ (सू०९०)। इमीसे णं भंते ! रयणप्पभाए
रतिया अर्णतरं उव्वविय कहिं गच्छंति ? कहिं उववजंति? किं नेरतिएमु उवचजति ? किं तिरिक्खजोणिएसु उपवनंति !, एवं उबवणा भाणितव्या जहा वकंतीए तहा इहवि जाव
अहेसत्तमाए ॥ (मू०११) 'रयणप्पभ'त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त : कियन्तं कालं स्थितिः प्रज्ञता ?, भगवानाह-गौतम! जयन्येन दश वर्ष-1 सहस्राणि उत्कर्षतः सागरोपमं, एवं शर्कराप्रभापृथिवीनैरयिकाणां जघन्यत एक सागरोपममुत्कर्षतस्त्रीणि सागरोपमाणि, वालुकाप्रभापूथिवीनैरयिकाणां जघन्यतस्त्रीणि सागरोपमाणि उत्कर्षतः सप्त, पक्षप्रभापृथिवीनैरयिकाणां जघन्यतः सप्त सागरोपमाणि उत्कतो दश, धूमप्रभाथिवीनरयिकाणां जघन्यतो दश सागरोपमाणि उत्कर्पतः सप्रदश, तमःप्रभापृथिवीनैरयिकाणां जपन्यतः सप्तदश सागरोपमाणि उत्कर्षतो द्वाविंशतिः, तमस्तमःप्रभायां जयन्यतो द्वाविंशतिसागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् , कचित् जहा पष्णवणाए ठिएपदे' इसतिदेश: सोऽप्येवमेवार्थतो भावनीयः, तदेवं प्रतिपृथिवि स्थितिपरिमाणमुक्तं, यदा तु प्रतिप्रतट स्थिति-18 परिमाण चिन्यते तदैवमवगन्तव्यम्-रजप्रभायां प्रथमे प्रगटे जपन्या स्थितिर्दशवर्षसहस्राणि १०००० उत्कृष्ठा नवतिः ५००००/
अनुक्रम [१०५]
~259~