SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक रीयावृत्तिः [८९] दीप अनुक्रम [१०५] श्रीजीवा- रिकामेव अमनआपतरिकामेव वेदना 'प्रत्यनभवन्तः' प्रत्येकं वेदयमाना विहरन्ति ॥ सम्प्रति शीतवेदनीयेषु नरकेषु शीतवेदना-18 प्रतिपत्ता जीवाभि०१ स्वरूपं प्रतिपादयति-'सीयवेयणिज्जेसु 'मित्यादि, शीतवेदनीयेषु भदन्त ! निरयेषु नैरयिकाः कीदृशी शीतवेदना प्रत्यनुभवन्तो | उद्देशः२ मलयगि-IN विहरन्ति', स बथानामकः कर्मकरदारकः स्यान् तरुण इत्यादिविशेपणकदम्बकं प्राग्वत्ताबदू यावत्संहन्यान् नवरमुत्कर्पतो मासमि- नारकाणां त्या प्रयान, ततः सः' कर्मकरदारकः 'तम् अयस्पिण्डमुणं स चोष्णो बाह्यप्रदेशमात्रापेक्षयाऽपि स्यादत आह-'उष्णीभूत' स-18 शीतोष्ण वासनाऽग्निवर्णीभूतमिति भावः, अयोमयेन संदंशकेन गृहीत्वाऽसद्भावप्रस्थापनया शीतवेदनीयेषु नरकेपु प्रक्षिपेत् , ततः 'स' पुरुषः ।। ॥१२४ ॥ 'तम्' अवस्पिण्डमित्यादि प्राग्वत्तावद्वक्तव्यं यावद्विहरति, तवम्-'से गं तं उम्मिसियनिमिसियंतरेण पुणरवि पद्धरिस्सा- II मित्तिक? पविरायमेव पासेना पविलीणमेव पासेजा पविद्धत्थमेव पासेजा नो चेव णं संचाएइ अविरायं अविलीणं अबिद्धत्थं | पुणरवि पद्धरित्तए से जहानामए मत्तमायंगे जाव सायासोक्खबहुलेयावि विहरइत्ति' 'एवामेवे'त्यादि, अनेनैवाधिकृतदृष्टान्तोकेन प्रकारेण गौतम ! असद्भावप्रस्थापनया शीतवेदनीयेभ्यो नरकेभ्योऽनन्तरमुत्तः सन यानीमानि मनुष्यलोके स्थानानि भवन्ति, तद्यथा-हिमानि वा हिमपुजानि वा, सूत्रे नपुंसकनिर्देशः प्राकृतत्वात् , हिमपटलानि वा हिमफूटानि वा, एतान्येव पदानि नानादे-1 शजविनेयानुपहाय पर्यायैाचष्टे-सीयाणि वा सीयपुंजाणि वा' इत्यादि, तानि पश्येत, दृष्ट्वा तान्यवगाहेत, अवगाह्य 'शीतमपि नरकजनितं शीतत्वमपि प्रविनयेन् , ततः सुखासिकाभावतस्तुपमपि क्षुधमपि ज्वरमपि नरकवेदनीयनरकसंपर्कसमुत्थं जा-10 व्यमपि प्रविनयेत्, ततः शीतत्वादिदोषापगमतोऽनुत्तरं स्वास्थ्यं लभमानो निद्रायेत वा प्रचलायेत वा स्मृति वा रति वा धृति वा[3॥१२४॥ दालभेत , ततो नरकगतजाच्यापगमादू उष्णः, स च बहि:प्रदेशमानतोऽपि स्यात्तत आह–'उष्णीभूतः' अन्तरपि नरकगतजा CROCESSOCRACK ~258~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy