SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [८९] दीप अनुक्रम [१०५ ] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः • उद्देशक: [ (नैरयिक)-२], ----- - मूलं [८९] दिकृतो वेदितव्यः, इष्टकापाक इति वा कुम्भकापाक इति वा कहुकापाक इति वा लोहकारास्वप इति वा अम्वरीप:- कोएक: यन्त्रवाडी इवेति पत्रम् - इक्षुपीडनयत्रं तत्प्रधानः पाटको यत्रपादकः तत्र चुही यत्रेञ्जरसः पच्यते, स्थम्भूतानि यानि मनुष्यलोके स्थानानि 'तप्तानि बहिसंपर्कतस्तनीभूतानि तानि च कानिचिद् अयआकरप्रभृतीनि कदाचिदुष्णस्पर्शमात्राण्यपि संभवन्ति ततो विशेषप्रतिपादनार्थमाह- 'समजोईभूयाई' प्राकृतत्वात्समशब्दस्य पूर्वनिपातः, 'ज्योतिः तमभूतानि' साक्षादभिवर्णानि जातानीति भावः, एतदेवोपमया स्पष्टयति- 'फुलकिंशुकसमानानि' प्रकुपाकुसुमकल्पानि 'उक्कासहरसाई' इति ये मूलाप्रितो विवियाणा: प्रसर्पन्ति ते उल्का इत्युच्यन्ते तासां सहस्राणि उल्कासहस्राणि मुञ्चन्ति मालासहस्राणि विनिर्मुचन्ति अङ्गारसहस्राणि प्रवक्षरन्ति 'अन्तरन्तईहूयमानानि' अविशवेन जाजल्यमानानि, कचित् 'अंतो अंतो सुहुहुयासणा' इति पाठः, 'अन्तरन्तः सुहुतहुताशनानि' सुष्ठु हुतो हुताशनो येषु तानि तथा तिष्ठन्ति तानि पश्येत् दृष्ट्वा चावगाहेत, अवगाह्य [च 'उष्णमपि' नरकोण वेदनाजनितं वहि:शरीरस्य परितापमपि प्रविनयेन, नरकगतादुष्णस्पर्शद्वय आकरादिपूष्णस्पर्शस्यातीव म न्दत्वात् एवं च सुखासिकाभावतस्तूपामपि यमपि दाहमपि अन्तःशरीरसमुत्थं विनयेन् तथा च सति नृडादिदोषापगनतो निद्रायेत वा प्रचलायेत या स्मृतिं वा रतिं वा धृतिं वा उपभेत ततः शीतः शीतीभूतः सन् 'संकसन् संकसन' संक्रामन् संक्रामन् सातसौस्वयहुल विहरे, अमीषां पदानामर्थः प्राग्वद्भावनीयः । एतावत्युक्ते भगवान गौतमः पृच्छति - 'भवे एयारूये सिया ?' 'स्यात्' संभाव्यते एतद् यथा भवेद् उष्ण वेदनीयेषु नरकेषु एतवा उष्णवेदना ?, भगवानाह - गौतम ! नायमर्थः समर्थो दुष्णवेदनीयेषु नरकेषु नैरचिका इति, अनन्तरं प्रतिपादितस्वरूपाया उष्णवेदनायाः अनितरिकामेव अनियतरिकामेव अमनोज्ञत For P&Praise City ~ 257 ~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy