SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [८९] दीप अनुक्रम [१०५ ] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३/१ ( मूलं + वृत्तिः ) प्रतिपत्ति: [३], • उद्देशक: [ (नैरयिक) -२], मूलं [८९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः ॥ १२२ ॥ सू० ८९ वा अविश्वस्तं वा पुनरपि प्रत्युद्धर्तुम्, एवंरूपा नाम तत्रोष्णवेदना || अस्यैवार्थस्य स्पष्टतरभावनार्थ दृष्टान्तान्तरमाह - 'से जहाप्रतिपतौ नामए' इत्यादि, 'से' सकलजनप्रसिद्धो यथेति दृष्टान्तत्वोपदर्शने वाशब्दो विकल्पने, अयं वा प्रान्तो विवक्षितार्थप्रतिपत्तये बोद्धव्य ४ उद्देशः २ इति विकल्पनभावना, 'मन्तः' मदकलितः 'मातङ्गः' हस्ती, वह मातङ्गोऽन्यजोऽपि संभवति ततस्तदाशङ्काय्युदासार्थं नानादेशजविनेय-नारा जनानुग्रहाय (वा) पर्यायद्वयमाह -- द्विपः ' द्वाभ्यां मुखेन करेण चेत्यर्थः पिवतीति द्विपः, 'मूलविभुजादयः इति कप्रत्ययः कौशीतोष्णजीर्यतीति कुञ्जरः यदिवा कुखे वनगहने रमति रतिनायनातीति कुञ्जरः 'कचिदिति उप्रत्ययः पष्टियनाः संवत्सरा यस्य स ॐ वेदनाः | पष्टिहायन: 'प्रथमशरत्कालसमये' कार्त्तिकमाससमये, इह प्राय ऋतवः सूर्यर्त्तवो गृह्यन्ते ते चापाडादयो द्विद्विमासप्रमाणाः प्रवचने # चक्रमेणैवनामानः, तद्यथा-प्रथमः प्रावृट् द्वितीयो वर्षारात्रः तृतीयः शरत् चतुर्थी हेमन्तः पञ्चमो वसन्तः पटो ग्रीष्मः तथा चाह पादलिप्तसूरि:- "पाउस वासारतो, सरओ हेमंत बसन्त गिम्हो य एए खलु छप्पि रिऊ, जिणवरदिट्ठा नए सिट्ठा ||१|| " ततः प्रथमशरत्कालसमयः कार्त्तिकसमय इति विवृत्तम् आह च मूलटीकाकृत् -"प्रथमशरत्- कार्तिकमासः " तस्मिन् वाशब्दो वि कल्पने 'चरमनिदाघकालसमये वा' चरम निदाघकालसमयो- ज्येष्ठमासपर्यन्तस्तस्मिन् वाशब्दो विकल्पने, 'उष्णाभिहतः' सूर्यखरकिरणप्रतापाभिभूतः, अत एवोगैः सूर्यकिरणैः सर्वतः प्रतप्ताङ्गवया शोषभावतस्तृपाभिहतः, तत्रापि पानीयगवेषणार्थ मितस्ततः स्वेच्छया परिभ्रमतः कथचिद्दवाभिप्रत्यासत्तौ गमनतो वाज्यिालाभिहतः अत एव 'आतुर' कचिदपि स्वास्थ्यमलभमानः सन् आकुल, सर्वाङ्गपरितापसम्भवेन गढतालुशोपभावान् शुषितः, कचित् 'झिजिए' इति पाठस्तत्र 'क्षितः' क्षीणशरीर इति व्याख्येयम् असाधारण वेदनासमुच्छलनात्पिपासितः अत एव दुर्बलः शारीरमानसावष्टम्भरहितत्वान्, 'कान्तः' ग्लानिमुपगतः For P&Praise Cinly ~254~ ॥ १२२ ॥
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy