SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [८९] 'कुमू ग्लानौ' इति वचनान् , एका महतीं 'पुष्करिणी पुष्कराण्यस्यां विद्यन्ते इति पुष्करिणी तो, किंविशिष्टामित्याह-'चतु कोणां चत्वारः कोणा-अश्रयो यस्याः सा तथा तां, सम-विषमोन्नतिवर्जितं सुखावतारं तीरं-तटं यस्याः सा समतीरा ताम् , आ-13 दनुपूठयण-नीचीचैस्तरभावरूपेण न लेकहेलथैव कचिद् रूपा कचिदुन्नतिरूपा इति भावः, सुप-अतिशयेन यो जातो वन:-के-18 दारो जलस्थानं तत्र गम्भीरम्-अलब्धस्ताचं शीतलं जलं यस्यां सा आनुपूर्व्यसुजातवप्रगम्भीरशीतलजला ताम्, 'संछण्णपत्तभिस-18 मुणाल मिति संछन्नानि-जलेनान्तरितानि पत्रविसमृणालानि यस्यां सा संछन्नपत्रबिसमृणाला ताम् , इह बिसमृणालसाहचर्यात् पत्राणि | दा-पशिनीपत्राणि द्रष्टव्यानि, चिसानि-कन्दाः मृणालानि-पानाला:, तथा बहुभिरुत्पल कुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापु ण्डरीकशतपत्रसहस्रपत्रैः केसरै:-केसरप्रधानैः फुलै:-विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिता तां, तथा पट्पदैः-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतन् कुमुद्रादीनि यस्याः सा षट्पदपरिभुज्यमानकमला ता, तथाऽच्छेन-स्वरूपतः स्फटिकवच्छुद्धेन बिमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णा तां, तथा पडिहत्या-अतिरेकसा (त:) अतिप्रभूता इत्यर्थः भ्रमन्तो मत्स्यकच्छपा यस्यां सा पडिहत्यभ्रमन्मत्स्यकच्छपा, तथा अनेकैः शकुनिगणमिथुनकैः गणशब्दस्य प्राकृतत्वावस्थानेऽप्युपनिपातः, शकुनिमिथुनकैविचरितैः-इतस्ततः स्वेच्छया प्रवृत्तैः शब्दोनतिकम्-उन्नतशब्दं मधुरखरं नादितं यस्यां सा अनेकशकुनिगणमिथुनकविचरितशब्दोन्नतिकमधुरखरनादिता, ततः पूर्वपदेन विशेपणसमासः, तां दृष्ट्वाऽवगाहेत, अवगाह्य च 'उष्णमपि' परिदाहमपि शरीरस्य तव 'प्रविनयेत्' प्रकर्षेण सर्वासना स्फोटयेत् , तथा क्षुधामपि प्रविनयेत् प्रत्यासन्नतटवत्तिशलक्यादिकिसलयभक्षणात , तृपमपि प्रविनयेत् जलपानात् , बरमपि परिसंतापसमुत्थं प्रवि SAMARGICAL दीप अनुक्रम [१०५] ~255~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy