________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८९]
CSCANCE
दीप
भवमुरस्यं तच तद्दलं च उरसाबलं तश समन्वागत:-समनुप्राप्त उरस्यबलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त इति भावः, 'तलजम-11 लजुयलवाह' इति, सलौ-ताल पक्षी तयोर्यमलयुगलं-समवेणीकं युगलं तलयमल युगलं, तद्वदतिसरली पीचरौ च थाडू यस्य स 5 तलयमलयुगलबाहुः, 'लंघणपवणजवणपमद्दणसमत्धे इति, लजाने-अतिक्रमणे प्रबने-मनाक् पृथुतरविक्रमगतिगमने जवने
अतिशीघ्रगती प्रमर्दने-कठिनन्यापि बस्नुनश्चर्णनकरणे समर्थः लखनलवनजवनप्रमर्दनसमर्थः, कथिन् 'लंघणपवणजवणवायामहाणसमत्थे' इति पाटलत्र व्यायामने-व्यायामकरणे इति व्याख्येयं, 'छेकः' द्वासप्ततिकलापण्डितः 'दक्षः' कार्याणामविलम्बितकारी, हैपठः' वाग्मी 'कुशल' सम्यक्रियापरिज्ञानवान् 'मेधावी' परस्पराव्याहतपूर्वापरानुसन्धानक्षः, अत एव 'निपुणसिप्पोवगए।
इति निपुणं यथा भवति एवं शिल्पं-क्रियासु कौशलमुपगतः-मानो निपुणशिल्पोपगतः, एक महान्तमयस्पिण्डम् 'उदकवारकसमान' लघुपानीयघटसमानं गृहीला 'तम्' अयस्पिण्डं तापयित्वा तापयित्वा ततो घनेन कुट्टयित्वा कुट्टयित्वा यायदेकाई वा यह वा वाव-| |दुत्कर्पतोऽर्तमासं संहन्यान् , ततो णमिति वाक्यालक्कारे 'तम्' अवस्पिण्डं शीतं, स च शीतो बहिर्मनाग्मात्रेणापि स्यादत आह'शीतीभूत' सर्वासना शीतपेन परिणतं अयोमयेन संदेशकेन गृहीला 'असद्भावस्थापनया' असद्भावकल्पनया नैतदभून न भवति
भविष्यति वा केवलमसद्भवमिदं कल्प्यत इति, उरणवेदनेषु नरकेषु प्रक्षिपेन , प्रक्षिप्य च स पुरुषो णमिति वाक्यालद्वारे 'उम्भिक हैसियनिमिसियंतरेण उन्मिपितनिमिपितान्तरेण यावताऽन्तरेण-यावता व्यवधानेन उन्मेष निमेपौ कि येते तावदन्तरप्रमाणेन काले
नातिक्रान्तेन पुनरपि प्रत्युद्धरिप्यामीतिकृत्वा यावद् द्रष्टुं प्रवर्त्तते तावन् 'प्रवितरमेव' प्रस्फुटितमेव, यदिवा 'प्रविलीनमेव नवनीतद्रामिव सर्वथा गलितमेव, यदिवा 'प्रविध्वस्तमेव सर्वधा भस्मसाजूतमेव पश्येन, न पुनः शकुयाद् अचिरातं अग्रस्फुटितं अविलीनं
अनुक्रम [१०५]
ॐ755
~253