________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८९]
दीप
श्रीजीवा-४ भंते !' इत्यादि, उपण वेदनेषु शमिति पूर्वबन् भदन्त ! नरकेषु नैरयिकाः कीदृशीमुष्णवेदना प्रत्यनुभवन्तः-प्रत्येक वेदयमाना बिह- ३ प्रतिपत्ती जीवाभि रन्ति ?, भगवानाह-गौतम ! स यथानामकः' अनिर्दिएनामकः कश्चिन् 'कारदारकः लोहकारदारक: स्थान , किंविशिष्टः | उद्देशः २ मलयगि-1 इत्याह–'तरुण' प्रबर्द्धमानवयाः, आह-मारकः प्रबर्द्धमानवया एव भवति ततः किमनेन विशेषणेन ?, न, आसन्नमृत्योः प्रवर्द्धमा- नारकाणां
नवयस्त्वाभावान्, न ह्यासन्नमृत्युः प्रवर्द्धमानयया भवति, न च तस्य विशिष्टसामयसम्भवः, आसन्नमृत्युलादेव, विशिष्टसामर्थ्यप्र- शीतोष्ण
तिपादनार्थश्चैप आरम्भस्ततोऽर्थव द्विशेषणम् , अन्ये तु व्याचक्षते-इह याव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणमिति लोके वेदनाः ॥१२१॥
प्रसिद्धं, यथा तरूपमिदमश्वस्थपत्रमिति, ततः स कारदारकस्तरुण इति किमुक्तं भवति ?-अभिनवो विशिष्टवर्णादिगुणोपेतश्रेति, सू०८९ वलं-सामय तदस्यास्तीति बलवान , तथा युगं-मुफ्गदुष्पमादिकालः स खेन रूपेण यस्वास्ति न दोपदुष्टः स युगवान, किमुक्तं भवति ?-कालोपद्रवोऽपि सामर्थ्य विज्ञहेतु: स चाय नास्तीति प्रतिपत्त्यर्थ मेतद्विशेषणं, युवा-यौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानम् , 'अप्पायके' इति अपशब्दोऽभाववाची अल्पः-सर्वथाऽविद्यमान आतङ्को-ज्वरादिस्यासावल्यातरः, 'थिरग्गहत्थे स्थिरौ अग्रहस्तौ यस्य स स्थिराग्रह स्तः, 'दढपाणिपायपासपिठंतरोरुपरिणए इति दृढानि-अतिनिविडचयापन्नानि पाणिपादपावपृष्टान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपार्थपृष्टान्तरोम्परिणतः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, तथा पनम्-अतिशयेन निचिती--निविडतरवयमापन्नी बलिताविव बलिती वृत्तौ स्कन्धौ यस्य स घननिचितपलितवृत्तम्कन्धः, 'चम्मेद्वगदु-12 घणमुडियसमाहयनिचियगायगत्ते' चर्मेष्टकेन दुघणेन मुमिकया च-मुष्ट्या च समाहय ये निचितीकृतगात्रास्ते घर्मेष्टफद्रुयणमुष्टि-18 कसमाहृतनिचितगात्रास्तेषामित्र गात्रं या स चर्मेष्टकद्रयाशमुष्टिकसमाहतनिचितगात्रमात्रः, 'उरस्सबलसमन्नागए' इति उरसि
अनुक्रम [१०५]
~252~