SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [८९] दीप अनुक्रम [१०५] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३/१ ( मूलं + वृत्तिः ) प्रतिपत्ति: [३], • उद्देशक: [ (नैरयिक)-२], मूलं [८९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः जी० च० २१ Ja Ekerin तथा 'नित्यं' सर्वकालं स्वत एवाग्रेऽपि 'त्रस्ताः' परमाथार्मिक देवपरस्परोदीरितदुःखसंपातभयात्रासमुपपन्नाः, तथा 'नित्यं' सर्वकालं परमाधार्मिकैः परस्परं वा 'त्रासिताः' त्रातं प्राहिताः तथा 'नित्यमुद्विग्नाः' यथोक्तरूप दुःखानुभवतस्तद्गतावासपरासुखचित्ताः, तथा 'नित्यं' सर्वकालम् 'उपप्लुताः' उपप्लवेनोपेता न तु मनागपि रतिमासादयन्ति एवं 'नित्यं' सर्वकालं परममशुभम् 'अतुलम्' अशुभत्वेनानन्यसदृशम् 'अनुबद्धम्' अशुभत्वेन निरस्तरमुपचितं निरयभवं 'प्रत्यनुभवन्तः' प्रत्येकं वेदयमाना विहरन्ति एवं पूथिव्यां पृथिव्यां तावद्वत्र्यं यावदधः सप्तमी, अस्यां चाधः सप्तम्यां क्रूरकर्माणः पुरुषा उत्पद्यन्ते नान्ये, तथा चास्यैवार्थस्य प्रदर्शनार्थ पश्च पुरुषान उपन्यस्थति- 'अहेसत्तमाए णमित्यादि, अधः सप्रम्यां पृथिव्यामप्रतिष्ठाने नरके 'इमे' अनन्तरं वक्ष्यमाणस्वरूपाः पञ्च महापुरुषाः 'अनुत्तरैः' सर्वोत्तमप्रकर्षप्रानैः 'दण्डसमादानैः समादीयते कर्म्म एभिरिति समादानानि - कम्मोपादानहेतवः दण्डा एव-मनोदण्डादयः प्राणव्यपरोपणाध्यवसायरूपाः समादानानि दण्डसमादानानि तैः कालमासे कालं कृत्वोत्पन्नाः, तद्यथा-रानो जामदमसुतः पर्शुराम इत्यर्थः, दादादालः छातीसुतः, वसू राजा उपरिचरः स हि देवताऽधिष्ठिताकाशस्फटिक सिंहासनोपविष्टः सन्नाकाशस्फटिकमयस्य सिंहासनस्यादर्शनतो लोकेष्वेवं प्रसिद्धिमगमन् सत्यवादी किलैप वसुराजा न प्राणात्ययेऽप्यलीकं भापते ततः सत्वावर्जित देवताकृतप्रातिहार्थ एवमुपर्याकाशे चरतीति स चान्यदा हिंस्रवेदार्थरूपकस्य पर्वतस्य पक्षमभिगृा सम्यग्टष्टेर्नारदस्य पक्षमनभिगृहन्नलोकवादित्वात्प्रकुपितदेवतायपेटाहतः सिंहासनात्परिभ्रष्टशे रौद्रव्यानमभिरूडः सप्तमपृथिव्यामप्रतिष्ठाननरकमयासीत्, सुभूमोकौरव्यः कौरव्यगोत्रो ब्रह्मदत्तलनीसुतः 'ते णं तत्थ बेयणं वेयंती' त्यादि, 'ते' परशुरामादयस्तत्र - अप्रतिष्ठाने नरके वेदनां वेदयन्ते यावद् दुरध्यासामिति प्राग्वत् ॥ सम्प्रति नरके पूष्णवेदनायाः स्वरूपमभिधित्सुराह - 'उसिणवेदणिसुणं For P&Pase City ~ 251~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy