________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८९]
क्रिया
दीप अनुक्रम [१०५]
श्रीजीवा- इव श्नुपर्वमय इन 'चालेमाणा चालेमाणा' शरीरस्य मध्यभागेन खंचरन्त: संचरन्तो वेदनामुदीरयन्त्युचलामित्यादि पावत् । प्रतिपत्ती जीवाभि०सम्पति क्षेत्रखशावजा वेदना प्रतिपादयति-'रयणे त्यादि, रमप्रभाथिवीनरविका भदन्त ! किं शीतां वेदनों मेदयन्ते उष्णा वेदना उद्देशः२ मलयगि- वेदयन्ते शीतोष्णां वा?, भगवानाह-गौतम! न शीता वेदनां वेदयन्ते किन्तु उपणां वेयनां वेदयन्ते, ते हि शीतयोनिका योनिस्था- नारकाणा रीयावृत्तिः नानां केवल हिमानीप्रख्यशीतपदेशामफलाम, योनिस्थानव्यतिरेकेण चान्यम् सर्वमपि भूम्यादि खादिराङ्गारादपि महाप्रवनमतस्ते उ
प्णवेदनामनुभवन्ति, नापि शीतोष्णा बेदनां वेदयन्ते, शीतोष्णस्वभावतया बेदनाया नरकेपु मूलतोऽयसम्भवान् , एवं शर्कराप्रभा॥१२ ॥
वालुकाप्रभानरयिका अपि वक्तव्याः, पक्षमभाप्रथिवी नरयिकाच्छायाम् भगवानाह-गौतम! शीतामपि वेदनां वेदयन्ते नरकावासभे-18| वेदनाः देनोष्णामपि वेदनां वेदयन्ते नरकावासभेदेनव, न तु शीतोष्गा, तन्न ते बहुतरा ये उच्या वेदना वेदयन्ते, प्रभूततराणां शीतयोनि- सू० ८९ त्वात् , ते स्तोकतरा ये शीतां बेदना बेदयन्ते, अल्पतराणामुष्ण योनित्वान्, एवं धूममभायामपि वक्तव्यं, नवरं ते बहुतरा चे शीतवे
दना वेदयन्ते, बहुनामुष्ण योनिलात् , ते लोकतरा ये उष्णवेदनां वेदयन्ते, अल्पत्तराणां शीलयानित्वात् , तमःप्रभापृथिवीनैरयिका-3 हाच्छायां भगवानाह-गीतम! शीतां वेदनां थेदयन्ते नोषणां नापि शीतोष्णां, तत्रत्यानां सर्वेपामुष्णयोनिलान् , योनिस्थानश्यतिरेकेण |
चान्यस्य सर्वस्वापि नरकभूम्याईमहाहिमानीप्रख्यत्वात , एवं तमस्त मात्रमाथिवीनैरविका अपि वक्तव्या; नवरं परमां शीतवेदना वे
दयन्ते इति वक्तव्यं, तमःप्रभाथिबीत: तमस्तमप्रभापृथिव्यां शीतवेदनाया अतिप्रवलत्वान् ।। सम्प्रति भवानुभवप्रतिपादनार्थमाहहरयणे'त्यादि, रमप्रभापृथिवीनैरयिका भदन्त ! कीदृशं नरकमवं प्रत्यनुभवन्तः प्रत्येकं वेदयमानाः 'विहरन्ति' अवतिष्ठन्ते ?, भगवा
नाह-गौतम! रखप्रभाधिवीनैरयिका 'नित्यं सर्वकाल क्षेत्रखभावजमहानिविडान्धकारदर्शनतो भीताः, सर्वत उपजातशत्वात् ,
%
-96
॥१२०
4-995
~250~