SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [८९] दीप प्रतीताः, भिण्डमाल:-शस्त्रजातिविशेषः, अन सङ्ग्रह णिगाथा कचित्पुस्तकेपु-"मगर मुमुंटिकरकयअसिसत्ति हलं गयामुसलचका नारायकुंततोमरसूललउभिडिमाला य ॥१॥" गमार्था, नवरं करकयति नकचं करपत्रमियर्थः, पृथक्त्वं विकुर्वन्नो मुहररूपाणि वा यावन् | भिण्डमालरूपाणि बा, तान्यपि सदृशानि, (समानरूपाणि) नोऽसहशानि' (अ) समानरूपाणि, तथा 'समये यानि परिमितानि न 'अस-121 सहययानि' सख्यातीतानि, विसशकरणेऽसहयेय करणे वा शक्त्वभावात् , तथा 'संबद्धानि' वात्मनः शरीरसंलग्नानि 'नासंबद्धानि' न स्वशरीरापथग्भूतानि, खशरीरात्यग्भूतकरणे शत्यभावान , चिकुर्वन्ति, विकुवित्वाऽन्योऽन्यस्य कायमभिनन्तो बेतनामुदीरयन्ति। किंविशिष्टामिलाह-उज्जवला' दुःखरूपतया जानल्यमानां मुखलेशेनायकललितामिति भावः, 'विपुला सकलशरीरध्यापितया विसीणी 'प्रगाढा' प्रकर्षण मर्मप्रदेशच्यापितयाइतीयसमवगाढा कर्कशामिव कर्कशां किमुक्तं भवति ?-यधा कर्कशः पापाणसंघर्षः दारीरस्य खण्ठानि नोटयति एवमानप्रदेशान् त्रोटयन्तीव या वेदनोपजायत सा कर्कशा ता. कटुकामिव कटुको पित्तप्रकोपपरिकलितबपुपो रोहिणी-कद्रव्यभिवोपभुज्यमानमतिशयेनाप्रीतिजनिकामिति भावः, तथा 'परुषां मनसोऽतीव रौश्यजनिक निठुराम्' अश क्यप्रतीकारतया दुभेदां 'चण्ड' का रौद्राध्यवसायहेतु त्वान् 'तीव्राम्' अतिशायिनी 'दुःखां' दुःखरूपां 'दुर्गा दुर्लयामत एवं है।दुरविसह्याम् , एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावलञ्चम्याम् । 'छहसत्तमीसु णमित्यादि. पनुसतम्योः पुनः पृथिव्यों रयिकाः | बहूनि महान्ति गोगयकीटप्रमाणत्वात् . 'लोहितकुन्थुरूपाणि' आरक्तकुन्थुरूपाणि व श्रमवतुण्डानि, गोमयकीटसमानानि बिकुर्वन्ति, विकुविखा 'अन्योऽन्यस्य परम्परस्य 'कायं शरीरं समतुरङ्गा श्याचरन्तः समतुरायमाणाः, अश्वा इवान्योऽन्यमानहन्त इत्यर्थः, खायमाणा खायमाणा' भक्षयन्तो भनयन्तोऽन्तरन्त: 'अनुप्रवेशयन्तः अनुप्रविशन्त: 'सयपोरागकिमिया इव' शतपर्वकमय अनुक्रम [१०५] ~249~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy