SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः " ॥११॥ सूत्रांक [८९] दीप अनुक्रम [१०५] सीतंपि पविणेजा तहपि प० खुहपि प० जरंपि प० दाहंपि प० निद्दापन वा पयलागल वा जाव प्रतिपर उसिणे उसिणभूए संकसमाणे मंकसमाणे सायासोकग्वबहुले यावि विहरेजा, गोयमा! सीयवेय उद्देशः णिजेसु नरएसु नेरतिया रातो अणिट्टयरियं चेव सीतवेदणं पचणुभवमाणा विहरति ।। (सू०८९) नारका रयणे'त्यादि, रमप्रभाविधीनरविका भदन्त ! कीशी क्षुध पिपासा (च) प्रानुभवन्तः प्रत्येकं बेदयमाना: 'विहरन्ति' अवति- क्षुत्ताड़ न्ति ?, भगवानाहगौतम! 'एगमेगरस मिलादि, एकैकस्य रअप्रभाषथिवीनैरयिकस्य 'असद्भाव(प्र)स्थापनया' असद्भावकल्प-शक्रिया नया ये केचन पुतला उदयश्चेति शेपः तान 'आस्यके' मुग्वे मवपुदलान सर्वाधीन प्रक्षिपेन् । तथाऽपि 'नो चेवणमित्यादि, नैव बदनाः रत्नप्रभापृथिवीनैरधिकः तृप्तो या वितृष्णो बा स्थान लेशतः अत्र प्रबलभस्मकण्याथ्युपेतः पुरुपो दृष्टान्तः । 'एरिसिया णमित्यादिसू०८१ ईटशी णमिति वाक्यालस्ती गौतम ' रत्नप्रभावृथिवीनैरयिकाः क्षुधं पिपामा प्रत्यनुभवन्तो विहरन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं या-12 बधःसममी।। सम्पनि क्रियशक्ति विचिचिन्तयिपुरिदमार-'रयणप्पभे'यादि, रत्नप्रभाथिवीनैरविका भवन ! प्रतेक किम 'एकत्वम् एकं रूपं विकुक्तुिं प्रभवः उत 'पृथक्त्वं' पृथक्लाब्दो बहुवाची, आह च कर्मप्रकृतिसङ्घहणिचूर्णिकारोऽपि-"युहुत्तशब्दो यहुत्तवाई" इति, प्रभूतानि रूपाणि विकुक्तुिं प्रभवः', 'विकुर्व बिक्रियायाम्' इत्यागमप्रसिद्धो धानुरमित यस्य विकुर्वाण इति! प्रयोगस्ततो विकुवितुमित्युक्तं, भगवानाह-एकलमपि प्रभवो विकुवितुं पृथक्त्वमपि प्रभवो विकुपितु, सनक रूपं विकुर्वतो मुद्गररूपं वा मुद्गरः-प्रतीत: मुपण्डिस वा नुपण्डि:--पहरणविशेषः, करपत्ररूपं वा असिरूपं धा शक्तिरूपं बा हलनपं वा गदारूपं वा मुश-In लरूपं वा चक्ररूपं वा नाराचरूपं का अन्तरूपं या तोमररूपं का शुलरूपं वा लकुटरूपं वा भिण्डनालम्पं आ विकुर्वन्ति, करपत्रादयः । ~248~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy