________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८९]
यासं । उसिण घेदणिज्जेसु णं भंते ! पोरतिएमु णेरनिया केरिसयं उसिणवेदणं पञ्चणुम्भवमाणा विहरंति ? गोयमा! से जहाणामा कम्मारदारए सिता तरणे बलवं जुगर्व अप्पायंके विरग्गहत्थे दढपाणिपादपासपिटुंतरोग [संघाय] परिणए लंघणपवणजवणवग्गणपमद्दणसमस्थे तलजमलजुयलबहफलिहणिभवाह घणणिचितवलियवदृखंधे चम्मेहगाहणमुट्टियसमाहयणिचितगत्तगत्ते उरस्सयलसभण्णागए छए दक्खे पट्टे कसले णिणे महावी णिउणसिप्पोवगए एग महं अयपिंउँ उदगवारसमाणं गहाय तं ताविय ताविय कोहिन कोटित उभिदिय उम्भिदिय चुपिणय युपिणय जाब एगाहं वा दुयाहं वा निघाहं वा उकोमेणं अद्धमासं संहणेजा. से गं तं सीतं सीतीभूतं अओमएणं संदंसएणं गहाय असम्भावपट्टवणाग उसिणवेदणिजेनु णरएसु पक्विवेजा, सेणं तं उम्मिसियणिमिसियंतरेणं पुणरवि पद्धरिस्सामित्तिक पविरायमेव पासेजा पविलीणमेव पासेज्जा पविद्धत्यमेव पासेजा णो चेव णं संचाएति अविरायं वा अविलीणं वा अविद्वत्थं वा पुणरवि पक्षुद्धस्सिए । से जहा वा मत्तमातंगे पाग] कुंजरे सहिहायणे पढमसरयकालसमतंसि वा चरमनिदाघकालसमयंसि वा उपहाभिहए तपहाभिहए दवग्गिजालाभिहए आउरे मसिए पिवासिए दव्यले किलंत एकं महं पुक्खरिणिं पासेजा चाउकोणं समतीरं अणुपुब्वसुजायवप्पगंभीरसीतलजलं संछण्णपमत्तभिसमुणालं बहुउप्पलकुमुद
दीप
CARRORM
अनुक्रम [१०५]
~245