________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
प्रत
R३ प्रतिपत्त
उद्देशः२ नारकाण क्षुत्तृडि क्रियावेदनाः सू०८९
सूत्रांक
वेदेति नो सीतोसिणं, ते अप्पयरा उपहजोणिया वेदेति, एवं जाव वालुगप्पभाए, पंकप्पभाए पुच्छा, गोयमा ! सीयपि वेदणं वेदति, उसिणंपि वेषणं वेयंति, नो सीओसिणवेयणं येयंति, ते बहतरगा जे उसिणं वेदणं वेदेति, ने धोवयरगा जे सीतं वेदणं वेइंति । धूमप्पभाए पुच्छा, गोयमा ! सीतंपि बंदणं वेदेति उसिणंपि वेदणं वेदेति णो सीतो से बहतरगा जे सीयवेदणं वेदेति ते धोवयरका जे उसिणवेदणं वेदेति । तमाए पुच्छा, गोयमा! सीयं वेदणं वेदेति नो उसिणं (वेदण) वेदेति नो सीनोसिणं वेदणं वेदेति, एवं अहेसत्तमाए गवरं परमसीयं ॥ इमीसे णं भंते ! रयणप्प० पु० जेरइया केरिसयं णिरयभवं पञ्चणुभवमाणा विहरंति ?, गोयमा! ते णं तस्थ णिचं भीता णिचं तसिता णिचं छुहिया णिचं उब्बिग्गा निचं उपप्पुआ णिचं चहिया निचं परममसुभमउलमणुवई निरयभवं पचणुभवमाणा विहरंति, एवं जाव अधेसत्समाए णं पुढवीए पंच अणुसरा महतिमहालया महाणरगा पण्णत्ता, तंजहा-काले महाकाले रोरुप महारोगा अप्पतिहाणे, नत्थ इमे पंच महापुरिसा अणुत्तरहिं दंडसमादाणेहिं कालमासे कालं किया अप्पनिट्ठाणे णरए रतियत्साए उववण्णा, तंजहा-रामे १, जमदग्गिपुत्ते, दढाउ २, लच्छतिपुत्ते, वसु.३, उवरिचरे, सुभमे कोरब्वे ४. यंभ ५, दत्ते चुलणिसुते ६, ते णं तत्थ नेरतिया जाया काला कालो० जाव परमकिव्हा वषणेणं पण्णता, तंजहा-ते गं तत्थ वेदणं वेदेति उज्जलं विउलं जाव दरहि
CAKACCASGA4%A4
दीप
--
अनुक्रम [१०५]
-
--
%e0
~244~