________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
३ प्रतिपत्ती उद्देशः२ नारकाणा
प्रत
श्रीजीवाजीवाभि मलयगि-1 रीयावृत्तिः ॥११८॥
क्रिया
सूत्रांक [८९]
बेदनाः
णलिणसुभगसोगंधियपुंडरीय ( महापुंडरीय) सयपत्तसहस्सपत्तकेसरफुल्लोवचियं छप्पयपरिभुज्जमाणकमलं अच्छविमलसलिलपुपर्ण परिहत्थभमंतमच्छकच्छम अणेगसउणगणमिहणयविरहयसन्नइयमहरसरनाइयं तं पासइ, तं पासित्ता तं ओगाइ, ओगाहिसा से णं नत्थ उण्हंपि पविणेजा तिण्हपि पविणेजा खुहंपि पबिणिज्जा जरंपि पवि० दाहंपि पवि०णिहाएज वा पपलाएज वा सतिं वा रतिं वा धिति वा मति वा उवलभेजा, सीए सीयभूए संकसमाणे संकस. माणे सायासोकग्वबहले यावि विहरिजा, एवामेब गोयमा! असम्भावपट्ठवणाए उसिणवेयणिजेहिंतो णरएहिंतो कुंभारागणी इवा रहए उव्वहिए समाणे जाई इमाई मगुस्सलोयसि भवंति (गोलियालिंगाणि वा सोंडियालिंगाणि या भिंडियालिंगाणि वा ) अयागराणि वा तंबागराणि चा तउयागरा० सीसाग० रुप्पागरा० सुवन्नागराणि वा हिरण्णागरा० कुंभारागणी इ वा मुसागणी वा इयागणी वा कवेल्ल्यागणी वा लोहारंवरिसे इ वा जंतवाहचुल्ली वा इंडियलिस्थाणि वा सोडियलि. लागणी ति वा, तिलागणी वा तुसागणी ति वा, तत्ताई समजोतीभूयाई फुल्लकिंसुयसमाणाई उक्कासहस्साई विणिम्मुयमाणाइं जालासहस्साई पमुच्चमाणाई इंगालसहस्साई पविकग्वरमाणाई अंतो२हुहुयमाणाई चिट्ठति ताई पासइ, ताई पासित्ता ताई ओगाहइ ताई ओगाहित्ता से णं तत्थ उहंपि पविणेजा तण्डंपि पविणेजा खुईपि पविणेजा
%EXX
दीप
अनुक्रम [१०५]
॥११८॥
~246~