________________
आगम
(१४)
प्रत
सूत्रांक
[८]
दीप
अनुक्रम
[१०४]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ (नैरयिक)-२], -----
• मूलं [८]
प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवा
जीवाभि०
मलयगियावृत्तिः
।। ११६ ।। ।
Ja Eben
सम्भवाद् ज्ञानिनः, शेपकालं तु तेपामपि प्रयज्ञानिता, सञ्ज्ञिपश्चेन्द्रियेभ्य उत्पन्नानां तु सर्वकालमपि व्यज्ञानदेव, अपर्याप्तावस्थायामपि तेषां विभङ्गभावात् तत्र ये वज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनः, ये व्यज्ञानिनस्ते मत्यज्ञानिनः श्रुवाज्ञानिनो विभङ्गज्ञानि नञ्च । 'सक्करपभापुढवीत्यादि, शर्कराप्रभावृथिवीनैरयिका भवन्त ! किं ज्ञानिनोऽज्ञानिनः ?, भगवानाह - गौतम ! ज्ञानिनोऽप्यज्ञानिनो-नारकाणां ऽपि तत्रापि सम्यग्दृशां मिध्यादृशां च भावान्, तत्र ये ज्ञानिनले नियमात्रिज्ञानिनः, तद्यथा-अभिनिवोधिकज्ञानिनः श्रुतज्ञानिनोऽ- श्वासाहावधिज्ञानिनश्च, येऽज्ञानिनस्ते नियमात्त्रयज्ञानिनः, सञ्चिपश्चेन्द्रियेभ्य एव तत्रोत्पादान् व्यज्ञानित्वमेव दर्शय[ती]ति, तद्यथा-मत्यज्ञानिनः हेरलेश्यादश्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एवं शेपास्वपि पृथिवीषु वक्तव्यं तत्रापि सङ्क्षिपश्चेन्द्रियेभ्य एवोत्पादान् ॥ सम्प्रति योगप्रतिपादना- 柴 ष्टिज्ञानार्थमाह-'रवणप्पभे' यादि, स्त्रप्रभावित्रीनैरविका भदन्त ! किं ननोयोगिनो वाम्योगिनः काययोगिनः ?, भगवानाह - गौतम ! त्रि- 18 ज्ञानयोगीविधा अपि एवं प्रतिपृथिवि तावद्यावदवः सप्तम्याम् ॥ अधुना साकारानाकारोपयोगचिन्तां कुर्वन्नाह - ' रयणे यादि, रत्रप्रभा-पयोगसमुथिवीनैरयिका भदन्त ! किं साकारोपयुक्ता अनाकारोपयुक्ताः १, भगवानाह - साकारोपयुक्ता अपि अनाकारोपयुक्ता अपि एवं तावद् यावदधः सप्तम्याम् || अधुना समुद्घातचिन्तां करोति — 'रवणेत्यादि, रत्नप्रभा पृथिवीनैरविकाणां भदन्त ! कति समुद्घाताः - ज्ञप्ता: ?, भगवानाह - गौतम! चत्वारः समुद्घाताः प्रज्ञमाः, तद्यथा-वेदनासमुद्घातः कपायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातञ्च एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः समभ्याम् ॥ सम्प्रति क्षुत्पिपासे चिन्तयति —
दूघाताः * सू० ८९
इसीसे भंते! रयणप्पभा० पु० नेरतिया केरिसयं खुहत्पिवासं पञ्चणुभवमाणा विहरंनि?, गोयमा ! एगमेrrenterपुढविनेरनियस्स असम्भावणार सच्चोदधी वा सम्योगले वा
For P&False City
~ 242~
३ प्रतिपत्ती
उद्देशः २
॥ ११६ ॥