SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: मा. विशिक-च-३९ (मूल वृत्तिले ८ प्रत सूत्रांक रत्नप्रभागृथिवीनैरयिकाणां भदन्त ! कति लेश्याः प्रज्ञानाः १, भगवानाह-गौतम! कापोतलेइया प्रज्ञता, एवं शर्कराप्रभानरयिकाणामपि, नवर तेषां कापोतलेश्या समितरा बेदितव्या, वालुकाप्रमानैरयिकाणा लेश्ये, तद्यथा-नीललेश्या च कापोनलेश्या च, तत्र ते बहुतरा ये कापोतलेश्याः, उपरितनप्रस्तट वतिनां नारकाणा कापोतलेश्याकत्वात् तेषां चातिभूयस्कत्लान् , ते लोकतरा ये नीललेश्याकाः, पङ्कप्रभापृथिवीनरयिकाणामका नीललेश्या, सा च तृतीयपृथिवीगतनीललेझ्याऽपेक्षयाऽविशुद्धतरा, धूमप्रभावृथिवीनैरयिकाणां दू लेश्ये, तद्यथा-कृष्णलेल्या च नीललेश्या च, तत्र ते बहुतरा ये नीललेझ्याकाः, ते स्तोकतरा ये कृष्णलेश्याका:, भावना:त्रापि प्राग्वन , तम:प्रभावित्रीनरयिकाणां कृष्णलेश्या, सा च पञ्चमपृथिवीगतकृष्णलेश्याऽपेक्षयाऽविशुद्धतरा, अधःसप्रमपृथिवीनरयिकाणामेका परमकृष्णलेउया. च व्याख्याप्रज्ञप्ती-काऊ दोसु तइयाएँ मीसिया नीलिया चउत्थीए । पंचमियाए मीसा कण्हा तत्तो परमकाहा ॥ १॥ सम्प्रति सम्यग्दृष्टित्वादिविशेषप्रतिपादनार्थमाह-रवणे त्यादि, रत्रप्रभाथिवीनैरयिका भदन्त ! कि सम्यग्दृष्टयो मिथ्यादृष्टयः सन्यग्मिध्यादृष्ट्यो वा ?, भगवानाह-गौतम! सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यग्मिध्यादृष्टयोपि, एवं पृथिव्यां पृथिव्यां तावद्वाच्यं यावत्तमस्तमायाम् ॥ सम्प्रति ज्ञान्यज्ञानिचिन्तां कुर्वनाह-रयणे त्यादि, रत्नप्रभापृथिवीनैरविका भदन्त ! किं ज्ञानिनोऽज्ञानिन:, भगवानाह-गौतम! ज्ञानिनोऽपि अज्ञानिनोऽपि, सम्यग्दृशां ज्ञानिलान्मिध्याहशामज्ञानित्वान् , तत्र वे ज्ञानिनले नियमाविज्ञानिनः, अपर्याप्रावस्थायामपि तेपामवधिज्ञानसम्भवान् . सज्ञिपञ्चेन्द्रियेभ्योपामुत्पादान , त्रिज्ञानित्वमेव भावयत्ति, तद्यथा-आभिनियोधिक ज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, ये ऽशानिनस्ते 'अत्धेगइया' इति अस्तीतिनिपातोइत्र बहुवचनगर्भ: सन्त्येकका यज्ञानिनः सन्त्येककारुयज्ञानिनः, तत्र येऽसविज्ञपक्षेन्द्रियेभ्य उत्पद्यन्ते नेवामपर्याप्तावस्थायां विमङ्गा [८८] RANCSCARRC दीप अनुक्रम [१०४] 6 २- ~241~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy