SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: श्रीजीवा प्रत रीयावृत्तिः सूत्रांक [८८] गारोवसा?, गोयमा ! सागारोवउत्सावि अणागारोवत्तावि, एवं जाव अहेसत्तमाए पुढचीए । प्रतिपत्तः जीवाभि [मीसे गं भंते ! रयणप्प पुनेरहया ओहिणा केवतियं वसं जाणंति पासंति?, गोयमा! जमलयगि-18 होणं अडुगाउनाई 'उकोसेणं चत्तारि गाउयाई । सकरप्पभापु० जह० तिन्नि गाउयाई उको वारकाण अट्ठाई, एवं अद्धदगाउयं परिहायति जाब अधेसत्तमाए जहा अगाउयंउकोसेणं गाउयं] ॥ दमीसे णं भंने! रयणप्पमाए पुसदीए नेरतियाणं कति ममुग्याता पणता?, गोयना! चसारि ॥११५॥ रलेश्याहसमुग्धाता पणसा, संजहा-वेदणासमुम्चाए कसायसमुग्धाप मारणलियसमुग्धाप बेउब्विय- ष्टिज्ञानामनुग्याए, पयं जाव अहेसत्तमाए ।। (मू०८८) ज्ञानयोगो 'रयणेत्यादि, रत्नप्रभाधिवीनरयिकाणां भवन्त ! कीदृशाः पुद्रला उच्छामतया परिणमन्ति ?, भगवानाह-गौतम ! ये पुला। पयोगसमु. अनिष्ठा अकान्ता अप्रिया अ भा अमनोशा अमनापाः, अमीषा पदानां व्याख्यानं प्राग्वन , ते तेषां रत्नप्रभाधिवीनैरविकाणामु- द्घाताः कछासतया परिणमन्नि, एग प्रतिपूथिवि तावद्वक्तव्यं याबदधःसप्तम्याम् ।। साम्प्रतमाहारप्रतिपादनार्थमाह-रयणे'लादि, रत्नपासू०८८ भापृथिवीनरयिकाणां भदन्त । कीदृशाः पुदला आहारतया परिणमन्ति ?, भगवानाह-गौतम! ये पुरला अनिष्टा अकान्ता अप्रिया भाभा अमनोशा अमनापाने संपामाहारतथा परिणमन्ति, एवं प्रतिपृथिवि नावद्वक्तव्यं यावद्धःसप्तम्याम् । इह पुस्तकेषु बहुधाऽन्यथापाठो दृश्यते, अन एवं वाचनाभेदोऽपि समपो दर्शयितुं न शक्यते, केवलं बहुपु पुस्तकेषु योऽविसंवादी पाठलप्रतिपत्त्यर्थ ॥११५॥ सुगमान्यप्यक्षराणि संस्कारमात्रंण विनियन्ते ऽन्यथा सर्वमेतदुत्तानार्थ सूत्रमिनि ॥ सम्मति लेश्याप्रतिपादनार्थमाह-'रयणे'सादि दीप अनुक्रम [१०४] -- --- -- ~240~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy