SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८६] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सत्राक [८६] गाथा श्रीजीवा-13ाएको हस्तश्चत्वार्यशालानि, मनमे द्वापष्ठिः धनपि द्वौ हसी, ज सो चेव च उत्थीए पढमे पयरमि होइ उस्सेहो । पञ्च धणु|||प्रतिपत्ती जीवाभि० वीस अंगुल पयरे पयरे य सुश्री य ॥ १॥ जा सत्तमय पर नेरयाणं तु होइ रस्नेहो । वासट्ठी धापाई योणि य रयणी य बो- उद्देशः २ मलयगि- ब्बा ॥ १॥" अवापि सो चेवे'त्यस्यार्थः पूर्वानुसारेण भावनीयः । श्रमप्रभायाः प्रथमे प्रस्तढे द्वापष्ट्रिर्धनगि दो हनी, तत ऊर्थ | उपपातः रीयावृत्तिःतु प्रतिप्रस्वटं पञ्चदश धपि सार्वहस्तद्वयाधिकानि क्रमेण प्रक्षेपव्यानि, तेनेदं परिमाणं भवति-द्वितीये प्रस्तटेऽयमप्रतिर्धपि एका संख्या: वितस्ति:, तृतीये निगवतिर्थनषि त्रयो हस्ताः, चनु नबोनरं धन:शत पेको हल एका बितस्तिः, पञ्चमे पञ्चविशं धनुःसतं, उक्तश्च वगाहना॥११३॥ सो नेव पंचमीत पहले पनि होइ उम्सेहो । पतरस भनिनो हासा पयरेसु बुही य ॥ १ ॥ तह पंचमए पयरे, उम्सेहो। मानं धणुसयं तु पणवीस ।" मोवेव य' इत्यस्यार्थोऽत्रापि पूर्ववन । नाप्रयायाः प्रबपे प्रस्तटे पञ्चविंशं धनुःशतं ततः परतरे तु अम्ल- ०८६ पटद्वये क्रमेण प्रत्येक सादामि द्वापनिवि प्रक्षेपथ्यानि, नन गर्च परिमार्ग बलि-द्विनीये मादसवाशीयधिक धनुःश, तृतीयेऽ-13 नूनीयानि धनुःगतानि, रा--"सो चेन य छट्ठीए पढने पयामि होउहो । बागडि पाणु य सहा पयरे पयरे य बुड़ी ॥१॥ (सहा य सत्तसीइ बीए पास कोई धायस) इटी लक्ष्यपपरे यो सय पाएमया होति ।।२।" समधियां पञ्च धनुःशतानि, उत्तरवैकिंवा तु सर्वत्रापि भवधारणीयापेक्षया द्विगुणप्रमाणावसातव्या ।। सम्प्रति संहननातिपादनाभ माह-- हदीसे भंते ! रयणप्प पु०परायाण सरीरया किंमंधयणी पधणसा?. गोपमा! छाई, संघयणाणं असंघयणा, णेवट्ठी पोय छिरा वि पहार व संघयणमस्थि, जे पोग्गला अणिहा जाव अमणामा ते तेसिं सरीरसंघायनाग परिणमंति, एवं जाव अधेमसमाए ।हमीसेणं भंते ! रयण दीप अनुक्रम [१००-१०२] -- ~236~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy