SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८६] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [८६] गाथा यथा सप्त धनूंषि त्रयो हस्ता: पट चालानीति स एव द्वितीयस्यां शराप्रभायां पृथिव्यां पथने प्रसटे उत्सेधो भवति, शेष सुगमम ।। 181१२३४५६८५१०११३. वायुकानभायाः प्रथमे प्रस्तटे पचव धनविही हस्ती द्वादश चाहटा नि, अत: ८ ९ १०१०१११२१३१४१४१५३. तु प्रतिपलटं सा हस्ताः माहानि चेकोनविंशतिरङ्गलानि कमेण प्रक्षIDI३२१०३२२१०३मग्यानि. सत एवं परिमाणं भवति-द्वितीय प्रखटे सनदश धपि द्वीला द६९ ११५१८२१० ३ ६ ५१२ अं. हस्ती सार्दानि समाङ्गलानि, तुनीये एकोनविंशतिर्धपि नौ हस्ती श्रीण्यङ्ग लानि, चतुर्थे एकविंशनियनषि को इल: माडीनि च द्वादिनिरङ्गलानिः ५ त्रयोविनिधनपि एको इस्तोऽष्टादश श चालानि, पष्टे पञ्चविंशतिर्धनार एको इम: मानि प्रयोदशामुदानि, समय मनविनिधभूपि एको जस्तो नव चाङ्ग लानि, अष्टमे एकोनविशन् धनंदि एको बदलः लाजनि चत्वार्य वानिक मजद एकत्रिगनधि एको हस्तः, 'उक्तश्च-"सो च य लक्ष्याए पढमे पयरंभिर उसेहो । मत बयणी अंगुल गुपची बड़ी या पयरे पयरे य तहा नवमे पत्यकाम होइ उस्ले हो । घायाणि एमवीनं एका ग्यणी व नायब्वा ।।२॥ अनार दो व य सश्याए पढमे पयरंमि होइन ममेटो' उनि य पद द्विगीया शकंरानभायामेकादशे प्रसटे उत्सेधः स एवं नाश्ता वालकाप्रसाचा प्रथमे प्रसटे भवति, शेष मुगनं । पापभायाः प्रथमे प्रलटे एकत्रिंशनपिएको हलः, तत तु प्रतिप्रश्न पत्र धनपि विंशतिरहुलानि क्रमेण प्रश्न व्यानि, ता परिमाणं भवनि-दितीय प्रस्तर पत्रिंशन पि एको सिंहानिरवानि, तृतीये एकचत्वारिंशजनपि ही हमी बापोडमालानि, चतुर्व पदय सारिशचनषि त्रयो दरला द्वादशाङ्गलानि, पमं विपासाउनषि अष्टावालानि, पठे सप्रपञ्चागबपि दीप अनुक्रम [१००-१०२] etik15KES -% ~235~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy