________________
आगम
(१४)
ཙྪིཊྛཝོཝཱ སྒྲ + ཋལླཱཡྻ
अनुक्रम
-१०२]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:)
प्रतिपत्ति: [ ३ ],
मूलं [८६] + गाथा
------ उद्देशक: [ (नैरयिक) -२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
उपपातः
श्रीजीवा- त्रियो हस्ताः सप्तदशाङ्गुलानि चतुर्थे द्वे धनुषी द्वौ हस्ती सार्द्धमेकमङ्गुलं, पञ्चमे त्रीणि धनूंषि दशाङ्गुलानि षष्ठे त्रीणि धनूंषि द्वौ १३ प्रतिपत्ती जीवाभि० हस्ती सार्द्धन्यष्टादशाङ्गुलानि सप्तमे चत्वारि धनूंषि एको हस्तस्रीणि चाङ्गुलानि, अनुमे चत्वारि धनूंषि त्रयो हताः सार्द्धान्यका- उद्देशः २ मलयगि दशाङ्गुलानि, नवमे पञ्च धनूंषि एको हस्तो विंशतिरकुलानि दशमे षड् धनूंषि सार्द्धानि चत्वार्थकुलानि एकादशे पड़ धनूंषि द्वौ रीयावृत्तिः हस्ती त्रयोदशाङ्गुलानि, द्वादशे सप्त धनूंषि सार्द्धान्येकविंशतिरङ्गलानि, त्रयोदशे सप्त धनूंषि त्रयो हस्ताः पट् च परिपूर्णाभ्यङ्गुलानि, ४ संख्याऽउक्तश्व – “श्यणाए पढमपयरे हत्थतियं देह उस्सए भणियं । छप्पन्नंगुलसड्डा पयरे पयरे हवइ बुडी || १ ||"
वगाहना
मानं
॥ ११२ ॥
९ १० ११ १२ १३ शर्कराप्रभावां प्रथमे प्रस्तटे सप्त धनूंषि त्रयो हस्ताः पद् बाङ्गलानि,
प्र. १ २ ३ ४ ५ ६
८ घ. ० १ १ २ ३ ३ ४ ४ ५ ६६७ ह. ३ १३२२ १३ १०२० अं.० ८ ।। १७९ ।। १०१८ || ३ | ११|| २०४ ।। १३,२१॥ ६
३
ی
अत ऊर्ध्व तु प्रतिप्रस्ट यो हस्ताखीणि चाकुलानि क्रमेण प्रक्षे- ४ सू० ८६
प्रव्यानि तत एवं परिमाणं भवति द्वितीये प्रस्तटेष्ट धनूंषि द्वौ इस्ती
नव चाकुलानि तृतीये नव धनूंषि एको हस्तो द्वादश चाङ्गुलानि, चतुर्थे
दश धनूंषि पश्चादशाङ्गुलानि पञ्चमे दश धनूंषि त्रयो हस्ता अष्टादशाङ्गुलानि, पष्ठे एकादश धनूंषि द्वौ हस्तावेकविंशतिरङ्गुलानि, सप्तमे द्वादश धनूंषि द्वौ हस्तौ अष्टने त्रयोदश धनूंषि एको हस्तस्त्रीणि चाङ्गुलानि, नवमे चतुर्दश धनूंषि षट् चालानि, दशमे चतुर्दश धनूंषि त्रयो हस्ता नव चाङ्गुलानि, एकादशे पञ्चदश धनूंषि द्वौ हस्ती एका वितस्तिः, उक्तञ्च "सो चैत्र व बीयाए पढने पयरंभि होइ उस्सेहो । हत्थ तिय विनि अङ्गुल पयरे पयरे य बुट्टी य ॥ १ ॥ एक्कारसमे पयरे पनरस धणूणि दोणि रथणोओ । वारस य ॥ ११२ ॥ अंगुलाई देहपमाणं तु विनेयं ॥ २ ॥" अत्र 'सो चैत्र य बीयाए' इति य एवं प्रथमपृथिव्यां त्रयोदशे प्रस्तटे उत्सेधो भणितो
For P&Praise City
~234~