________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८६] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
0-0
-
सूत्रांक [८६]
*
गाथा
इति, यथा प्रज्ञापनायामवगाहनासंस्थानाख्यपदे तथा वक्तव्या, सा चैव-द्विविधा रत्नप्रभापृथिवीनरयिकाणां शरीरावगाहना-भवधारणीया उत्तरवैक्रिया च, तत्र या सा भवधारणीया सा जघन्यतोऽङ्गुलासयभाग उत्कर्षतः सप्त धनूंषि त्रयो हस्ताः षट् परिपूर्णान्यकुलानि, उत्तरक्रिया जघन्यतोऽङ्गलसोयभाग उत्कर्षतः पञ्चदश धनूंषि द्वौ हस्ताका वितस्ति:, शर्फराप्रभायां भवधारणीया जघन्यतोऽङ्गुलासवधेयभाग उत्कर्षतः पश्चदश धपि द्वौ हस्तावका क्तिस्तिः, उत्तरवैफिया जपन्यतोऽलसयेयभाग उत्कर्षत एकत्रिंशद्धपि एको हस्तः, चालुकाप्रभायां भवधारणीया जघन्यतोऽङ्गलासमवेयभाग उत्कर्पत एकत्रिंशद्धपि एको हस्त:, 'उत्तरवैक्रिया जघन्यतोऽङ्गुलसहयेयभाग उत्कर्षतः सादीनि द्वापष्टिधनूंषि, पङ्कुप्रभायां भवधारणीया जघन्यतोऽङ्गलासयभाग उत्कर्षतः सा नि द्वाषष्टिधनूंषि, उत्तरक्रिया जधन्यतोऽङ्गुलसयेयभाग उत्कर्षतः पञ्चविंशं धनुःशतं, धूमप्रभायां भवधारणीया जघन्यतोऽङ्गुलासयेयभाग उत्कर्षतः पञ्चविंशं धनुःशतं, उत्तरवैक्रिया जघन्यतोऽङ्गलसरेयभाग उत्कर्षतोऽर्द्धतृतीयानि धनुःशतानि, तम:प्रभायां भवधारणीया जघन्यतोऽङ्गलासयेयभागमात्रा उत्कर्षतोऽर्द्धतृतीयानि धनुःशतानि, उत्तरवैक्रिया जघन्यतोऽङ्गलस ये यभाग उत्कर्षतः पञ्चधनुःशतानि, तमस्तम:प्रभायां भवधारणीया जघन्यतोऽङ्गुलासद्धयेयभाग उत्कर्षत: पञ्च धनुःशतानि, उत्तरवैक्रिया जधन्यतोऽङ्गुलसङ्घयेयभाग, उत्कर्षतो धनुःसहसमिति । यदि पुनः प्रतिप्रस्तटे चिन्ता क्रियते तदैवमवगन्तव्या-तत्र जघन्या भवधारणीया सर्वत्राप्यङ्गलासयेयभागः, उत्तरवैक्रिया तु अङ्गुलसोयभागः, उक्तं च मूलटीकाकारेणान्यत्र- उत्तरवैक्रिया तु तथाविधप्रयत्राभावादाद्यसमयेऽप्यनुलसङ्ख्येयभागमात्रैवे"ति, उत्कृष्टा तु भवधारणीयाया रसप्रभाया: प्रथमे प्रस्तटे त्रयो हस्ता अत ऊध्र्व क्रमेण प्रतिप्रस्तटं सार्द्धानि पट्पञ्चाशदङ्गुलानि प्रक्षिप्यन्ते, तत एवं परिमाणं भवति, द्वितीये प्रस्तटे धनुरेकमेको हस्त: सार्द्धानि चाटावङ्गुलानि, तृतीये धनुरेक
CARRCACAKACKS
दीप अनुक्रम [१००-१०२]
1567
~233~