________________
आगम
(१४)
प्रत
सूत्रांक
[८६]
+
गाथा
दीप
अनुक्रम [१००
-१०२]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:)
प्रतिपत्ति: [३],
------ उद्देशकः [(नैरयिक)-२],
- मूलं [८६] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ११० ॥
Jan Eber
जंति मच्छमणुस्सेहिंतो उबवजंति । इमीसे णं भंते! रयणप्प० पु० णेरतिया एकसमपूर्ण केवतिया उववजंति?, गोयमा ! जहपणेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखिज्ञा वा उबवजंति, एवं जाव अधेसत्तमाए ॥ इमीसे णं भंते! रयणप्प० पुढवीए रतिया समए समय अबहीरमाणा अबहीरमाणा केवनिकालेणं अवहिता सिता?, गोयमा! ते णं असंखेला समएसमए अवरमाणा अवहीरमाणा असंखेजाहिं उस्सप्पिणीओसपिणीहिं अवहीरंति नो चेव पणं अवहिता सिता जाव अधेसत्तमाः ॥ दमीसे णं भंते! रयणप्प० पु० रतियाणं केमहालिया सरीरोगाहणा पण्णत्ता?, गोगमा ! दुबिहा सरीरोगाहणा पण्णत्ता, तंजहा - भवधारणिजा य उत्तरवेउच्चियाय, तत्थ णं जा सा भवधारणिज्ञा सा जहनेणं अंगुलस्स असंखेजतिभागं उकोसेणं सत्त धणू निष्णि य रयणीओ छच अंगुलाई, तत्थ णं जे से उत्तरवेउब्विए से जह० अंगुलस्स संग्वेजतिभागं उक्को० पण्णरस धणू अड्डाइजाओ रथणीओ, दोचाए भवधारणिजे जहपणओ अंगुलासंखेज भागं उक्को० पण्णरस घणू अड्डाइजातो रयणीओ उत्तरवेउब्विया जह० अंगुलस्स संग्वेज्जभागं उक्को० एकतीसं धणूई एक्का रयणी, तथाए भवधारणिजे एकतीसं धणू एक्का रयणी, उत्तरवेउब्विया बासहिं धणूई दोण्णि रयणीओ, चउत्थीए भवधारणिजे वासह घ णू दोणि य रयणीओ, उत्तरवेउब्विया पणवीसं धणुसयं, पंचमीए भवधारणिजे पणवीसंघ
For P&Praise Cinly
~230~
३ प्रतिपत्ती उद्देशः २ उपपातः संख्या
X वगाहना
मानं सू० ८६
★ ॥ ११० ॥