________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
प्रत
-
सूत्रांक
[८५]
)
दीप अनुक्रम [९९]
'इमीसे णं भंते !' इत्यादि, अस्यां भदन्त ! रमप्रभायां पृथिव्यां नरका: 'किमया: फिविकारा: प्रज्ञता: ?, भगवानाह-गौतम, | 'सव्ववइरामया' इति सर्वासना वसमया: प्रज्ञप्ताः, वनशब्दस्य सूत्रे दीर्घान्तता प्राकृतत्वान् , 'तत्र च तेषु नरकेषु णभित्ति वाक्यालङ्कारे बहवो जीवाश्च खरवादरथिवीकायिकरूपाः पुद्गलाब 'अपकामन्ति' क्यबन्ते 'व्युत्क्रामन्ति' उत्पद्यन्ते, एतदेव शब्दद्वयं यथाक्रम पर्यायद्वयेन व्याचष्टे-'चयंति उववजंति' च्यवन्ते उत्पद्यन्ते, किमुक्तं भवति ?-एके जीवाः पुद्गलाश्च यथायोगं गच्छन्ति अपरे लागल्छन्ति, यस्तु प्रतिनियतसंस्थानादिरूप आकार: स तदवस्थ एवेति, अत एवाह-शाश्वता णमिति पूर्ववत् ते नरका द्रव्या
तया तथाविधप्रतिनियतसंस्थानादिरूपतया वर्णपर्यायर्गन्धपर्याय रसपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनामन्यथाऽन्यथाभव४ानान् , एवं प्रतिपृथिवि तावरक्तव्यं यावद्धःसप्तनी पुथिवी । साम्प्रतमुपपातं विचिचिन्तयिपुराह
इमीसे भंते ! रयणप्पभाए पुढवीए नेरइया कतोहिंतो उववजंति किं असणीहिंतो उबवजंति सरीसिवेहिंतो उववज्जति पक्वीहिंतो उववजंति चउप्पएहितो उववज्जति उरगेहिंतो उववजंति इत्थियाहिंतो उववज्जति मच्छमणुणांहतो उपवनंति?, गोयमा! असणीहिंतो उववज्जति जाव मच्छमणुएहिंतोवि उववज्जति,-असण्णी खलु पढम दोचं च सरीसिवा ततिय पक्खी। सीहा जति चउथी उरगा पुण पंचमी जति ॥१॥छद्धिं च इत्थियाओ मच्छा मणुया य सत्तमि जंति। जाव अधेसत्तमाए पुढवीए नेरहया णो असण्णीहिंतो उववति जाव णो हस्थियाहिंतो उबव१ (संसासु इमाए गाहाए अशुगंतव्या, एवं एतेणं अभिलायेणं इमा गाथा घोसेयन्या).
95%
~229~