SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], -----------------------उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८६] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत णुसर्य, उत्तरवे. अहाइजाई धणुसयाई, छट्ठीए भवधारणिज्जा अढाइजाई धणुसयाई, उत्तरचेउब्विया पंचधणुसयाई, सत्तमाए भवधारणिता पंचधणुसयाई उत्तरवेउबिए धणुसहस्म ॥ सूत्रांक [८६] गाथा दीप अनुक्रम [१००-१०२] 'इमीसे ण'मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाः कुत उत्पदान्ते ?, किमसज्ञिभ्य उत्पद्यन्ते सरीसृपेभ्य उत्पधन्ते पक्षिभ्य उत्पद्यन्ते चतुष्पदेभ्य उत्पयन्ते उरगेभ्य उत्पद्यन्ते स्त्रीभ्य उत्पद्यन्ते मत्स्यमनुष्येभ्य उत्पयन्ते ?, भगवानाह-गौतम असज्ञिभ्योऽध्युत्पद्यन्ते यावन्मत्स्यमनुष्येभ्योऽप्युत्पद्यन्ते, 'सेसासु इमाए गाहाए अणुगंतव्या' इति, 'शेषासु' शर्कराप्रभाविपु| पृथिवीवनया गाथया, जातायेकवचनं गाथाद्विकेनेत्यर्थः, उत्पद्यमाना अनुगन्तब्याः, तदेव गाथाद्विकमाह-'अस्सपणी खलु पढम मित्यादि, असज्ञिन:-संमूछिमपञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तथा अवधारणमेवम्-असजिनः प्रथमामेव यावद् गच्छन्ति न परत इति, नतु त एव प्रथमामिति गर्भजमरीमपादीनागपि उत्तरपथिवीपटगामिनां तत्र *गमनात , एवमुप्तरत्राप्यवधारणं भावनीयम । 'दोचं च सरीसिवा' इति द्वितीयामेव शर्कराप्रभायां पृथिवीं यावद्दमछन्ति सरी-14 | सपा:-गोधानकुलादयो गर्भासुरकान्ता न परतः, तृतीयामेव गर्भजाः पक्षिणो गृध्रादयः, चतुर्थीमेव सिंहाः, पञ्चमीमेव गर्भजा | उरगाः, पष्ठीमेव नियः स्त्रीरश्नानगा महाराध्यवसायिन्यः, सममी यावद् गर्भजा मत्स्या मनुजा अतिक्रूराध्यवसायिनो महापापकारिणः, आलापका प्रतिधित्रि एवम् – सकरप्पभाए गं भंते ! पुढबीए नेरइया किं असण्णीहितो उबवजंति जाव मच्छमणुहितो उवत्रजति !, गोयमा ! नो असन्नीहितो उवव जति सरीसिबेहितो उबवनंति जान मच्छमणुस्सेहिं तो उववजति । बालुयप्पभाए गं भंते ! *-4-50 Jana ~231~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy