SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [८३] दीप अनुक्रम [82] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) • उद्देशक: [ (नैरयिक)-२], ----- - मूलं [८३] प्रतिपत्ति: [ ३ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः कदम्बचीरिकापत्रमिति वा, कदम्बचीरिका- तृणविशेषः, स च दर्भादयतीव देवकः, शक्ति:-प्रहरणविशेषस्तदप्रमिति वा कुन्ताप्रमिति बा. तोमराश्रमिति वा, भिण्डिमाल:-प्रहरणविशेषस्तदद्यमिति वा सूचीकलाप इति वा, वृश्चिकदंश इति वा, कपिकच्छूरिति बा, कपिकच्छुः कण्डूबिजनको बहीविशेष:, अङ्गार इति वा अङ्गारो-निर्धूमाभिः ज्वालेति वा, ज्वाला-अनलसंबद्धा, मुर्मुर इति वा, मुर्मुरः- कुम्कुकादौ मसृणोऽग्निः अधिरिति वा, अर्चि:-अनलविच्छिन्ना ज्याला. अलातम् - उल्मुकं शुद्धाग्निः - अयस्पिण्डाद्यनुगतोऽग्निर्विद्युदादिर्या, इतिशब्दः सर्वत्रापि उपमाभूतबस्तुस्वरूपपरिसमात्रिद्योतकः, बाशब्दः परस्परसमुजये, इह कस्यापि नरकस्य स्पर्शः शरीरावयवच्छेकोऽपरस्य भेइकोऽन्यस्य व्यथाजनकोsपरस्य दाहक इत्यादि ततः साम्यप्रतिपत्यर्थमपित्रादीनां नानाविधानामुपमानानामुपादानं, 'भधे एयारूवे सिया ?' इत्यादि प्राग्वत् ॥ सम्प्रति नरकावासानां महत्त्वमभिधित्सुराह इसीसे गं ने रयणभाष पुढवीए नरका केमहालिया पण्णत्ता ?, गोयमा ! अयण्णं जंबुद्दीवे २ सच्चदीवसमुद्दाणं सव्वमंतरए सच्चखुडाए वहे तेलावठाणसंठिने वट्टे रथचकवालसंाणसंठिनं हे पुक्खरकण्णियासंठाणसंठिते बट्टे पडिपुण्णचंदसंाणसंठित एवं जोयणसतसहस्सं आयाम जाव किंचिविसेसाहिए परिक्वेवेणं, देवे गं महिहीए जाय महाणुभागे जाव णामेव दणामेवतिकटु इमं केवलकप्पं जंबूद्दीवं २ तिर्हि अच्छरानिवापहिं तिसत्तक्रतो अणुपरिति णं यमागच्छेजा, से णं देवे ताए उक्किहाए तुरिताए चलाए चंदाए सिखाए उद्ध या जयणre [गाए] दिव्वाए दिव्वगतीए वीतिवयमाणे २ जणं एगार्ह वा दुयाहं वा For P&Pase City ~ 225~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy