________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८३]
दीप अनुक्रम
श्रीजीवा- कुणिमवावणे'सादि, गतः सन् कुधित:-पूतिभावमुपगतो मृतकुथितः, स चोच्छनावस्थामाप्रगतोऽपि भवति, न च स तथा विग-1 प्रतिपत्ती जीवाभि०Gधस्तत आह-विनष्टः उच्छूनावस्यां प्राप्य स्फुटित इति भावः, सोऽपि तथा दुरभिगन्धो न भवति तत आह-'कुणिमवावपण'चि | उद्देशः१ मलयगि-1 व्यापन्नं-विशरामभूतं कुणिमं-मांसं यस्य स तथा, ततो विशेषणसमासः, 'दरभिगन्धः' इति दुरभिः-सपामाभिमुख्येन दुष्टोनरकाबारीयावृत्तिः गन्धो यस्यासौ दुरभिगन्धः, अशुचिश्च विलीनो-मनसः कलिमलपरिणामहेतुः 'विगय' इति विगतं प्रनष्टं यदभिमुखतया प्राणिनां | PA साना
लगत-नामनं यस्मिन , तथा वीभत्सया-निन्दया दर्शनीयो वीभत्सादर्शनीयः दत्तो विशेषणसमासः अशुचिविगतवीभत्सादर्शनीयः वर्णादि ॥१०॥
किमिजालाउलसंसत्ते' इति संसक्तः सन कृमिजालाकुलो जात: कृमिजालाकुलसंसक्तः, मयूरव्यंसकादित्वात्समासः संसक्तशब्दस्य च | सू०८३
परनिपातः, एतावत्युक्ते गौतम आह-भवे एयारूवे सिया?" इति, स्याद् भवेद्-भवेयुरेतद्रपा:-यथोक्तविशेषणविशिष्टा अहिमृतादिसारूपा गन्धनाधिकृता नरकाः, सूत्रे च बहुवचनेऽप्येकवचनं प्राकृतवान् , भगवानाह-गौतम ! 'नायमर्थः समर्थों' नायमर्थ उपपन्नो,
यतोऽस्या रजप्रभायां पृधियां नरका इतो-यथोक्तविशेषणविशिष्टाहिमृतादेरनिष्टतरा एव, तत्र किश्चिदम्यमपि कस्याप्यनिष्टतरं भवति तत आह-अकान्ततरा एव-खरूपतोऽप्यकमनीयतरा एच, अभव्या एवेति भावः, तत्राकान्तमपि कस्यापि प्रियं भवति यथा गर्चाशूकरस्याशुचिः, तत आह-अप्रियतरा एव न कस्यापि प्रिया इति भावः, अत एवामनोज्ञतरा एव, अमनआपतरा एव गन्धमधिकृत्य प्रज्ञता:, नत्र मनोज-मनोऽनुकूलमात्रं यत्पुनः स्वविषये मनोऽयन्तमासक्तं करोति तन्मनआपम् , एकाथिका बा एते सर्वे शब्दाः शक्रेन्द्रपुरन्दरादिवम् नानादेशजविनेयजनानुग्रहार्थमुपात्ताः, एवं पृथिव्यां पृथिव्यां ताबद्वत्तव्यं यावद्धःसप्तम्याम् ।। स्पर्शमधिकृत्याह-'इमीसे | १०७३ 'मित्यादि प्रश्नसूत्रं सुगनं, भगवानाह-गौतम! तद्यथा नाम-'असिपत्रमिति वा' असि:-सङ्गं तस्य पत्रमसिपत्रं सुरममिति त्रा
-
-
[९८
-
मूल-संपादने शिर्षक-स्थाने अत्र मुद्रण-दोष: दृश्यते–'उद्देश: २' स्थाने 'उद्देश: १' इति मुद्रितं
~224~