SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [८३] दीप अनुक्रम [९८] लग्गेति वा भिंडिमालग्गेति वा सूचिकलावेति वा कवियच्छृति वा विंचुयकंटएति वा इंगालेति वा जालेति चा मुम्मुरेति वा, अञ्चिति वा अलाएति वा सुद्धागणीइ वा, भवे एतारूवे सिया?, णो तिणहे समझे, गोयमा! इमीसे णं रयणप्पभाए पुढचीए णरगा एत्तो अणिदुतरा चेव जाव अम पामतरका चेव फासे णं पण्णात्ता, एवं जाव अधेसत्तमाए पुढवीए॥ (सू०८३) 'इमीसे णं भंते !' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरका: कीदृशा वर्णेन प्रज्ञप्ता:?, भगवानाह-गौतम ! काला:, तत्र कोऽपि निष्प्रतिभतया मन्दकालोऽप्याशङ्कवेत ततस्तदाशङ्काव्यवच्छेदार्थ विशेषणान्तरमाह-कालावभासाः' काल:-कृष्णोडधावभास:-प्रतिभाविनिर्गमो येभ्यस्ते कालावभासाः, कृष्णप्रभाफ्टलोपचिता इति भावः, अत एव 'गम्भीररोमहर्षाः' गम्भीर:-अती-| बोत्कटो रोमहर्पो-रोमोपों भयवशा वेभ्यस्ते गम्भीररोमहर्षाः, किमुक्तं भवति ?-एवं नाम ते कृष्णावभासा यदर्शनमात्रेणापि नारकजन्तूनां भयसम्पादनेन अनर्गलं रोमहर्षभुत्पादयन्तीति, अत एव भीमा-भयानका भीमखादेव उनासनकाः, उपास्यन्ते नारका । जन्तब एभिरिति उपासना उपासना एव उपासनकाः, फि बहुना?-वर्णेन' वर्णमधिकृत्य परमकृष्णाः प्रज्ञप्ताः, यत ऊबै न किमपि भयानक कृष्णमस्तीति भावः, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तम्याम् ॥ गन्धमधिकृत्याह-इमीसे णं भंते ! इत्यादि, प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! नद्यथा नाम-'अहिमृत इति वा' अहिमृतो नाम मृताहिदेहः, एवं सर्वत्र भावISIनीय, गोमृत इति वा अश्वमृत इति वा मार्जारमृत इति वा हस्तिमृत इति वा सिंहमृत इति वा व्याघ्रमृत इति वा द्वीप:-चित्रका, दासर्वत्र अहिश्चासौ मृतश्च अहिमृत इत्येवं विशेषणसमासः, इह मृतकं सद्यःसंपन्नं न विगन्धि भवति तत आह-मयकुहियविणड 15 ~223~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy