SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [८२] दीप श्रीजीवा- कोशा अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलानि अर्धाङ्गुलं च किञ्चिद्विशेषाधिक परिक्षेपेण प्रज्ञप्तम् , इदं प परिक्षेपपरिमाण गणितभा-15 प्रतिपत्ती जीवाभिावनया जम्बूद्वीपपरिक्षेपपरिमाणबद्भावनीय, तत्र ये ते शेषाश्चत्वारोऽसयेयविस्तृतास्तेऽसपेयानि योजनसहस्राण्यायामविच्कम्भेनास Kउद्देशः १ मलयगि-INोयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्रानि ।। सम्पति नरकावासानां वर्णप्रतिपादनार्थमाह नरकावारीयावृत्तिः इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरया केरिसया बपणेणं पण्णत्ता ?, गोयमा ! काला का सानां लावभासा गंभीरलोमहरिसा भीमा उत्तासणया परमकिण्हा वण्णेणं पण्णता, गर्व जाब अधे- वर्णादि सत्तमाए ॥ इमीसे णं भंते ! रयणप्पभाए पुढचीए णरका केरिसका गंधेणं पण्णता ?, गोयमा! से जहाणामए अहिमडेति वा गोमडेति वा सुणगमडेति वा मजारमडेति वा मणुस्समडेति वा महिसमडेति वा मूसगमडेति वा आसमडेति वा हत्थिमडेति वा सीहमडेति वा वग्घमडेति वा विगमडेति वा दीवियमडेति वा मयकुहियचिरविणटकुणिमवावण्णदुभिगंधे असुइविलीणविगयवीभत्थदरिसणिज्जे किमिजालाउलसंसत्ते, भवेयारवे सिया ?, णो इणढे समढे, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए गरगा एत्तो अणिट्टतरका चेच अकंततरका चेव जाव अमणामतरा चेव गंधेणं पण्णत्ता, एवं जाव अर्धसत्तमाए पुढवीए ॥ इमीसे णं भंते! रयणप्प० पु० णरया केरिसया फासेणं पण्णत्ता?, गोयमा! से जहानामए असिपत्तेइ वा खुरपत्तेइ वा कलं ॥१०६॥ बचीरियापत्तेइ चा सत्तग्गेइ वा कुंतग्गेइ वा तोमरग्गेति वा नारायग्गेति वा मूलग्गेति वा लजु अनुक्रम [९६-९७] SAMACARSA मूल-संपादने शिर्षक-स्थाने अत्र मुद्रण-दोष: दृश्यते–'उद्देश: २' स्थाने 'उद्देश: १' इति मुद्रितं ~222~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy